Book Title: Samraicchakaha Part-1
Author(s): Haribhadrasuri,
Publisher: Mangal Parekhno Khancho Jain Sangh - Shahpur - Ahmedabad
View full book text
________________
समराइच्च
कहा ।
॥५५७॥
अति । त्रणेण भणियं । किं पुण एत्थ सच्चयं । सेट्टिणा भणियं । घरणसन्तियं रित्थं भारिया यः एयं सच्चयं ति । तओ संखु atri जंपियंत्रणेण । भो भो अउव्वजोइसिय, को एत्थ पच्चओ रायकुलं खु एयं । टोप्पसेट्टिणा भगियं साहारणं रायकुलं; पचओ पुण सो चेव जीवइ ति । सुवयणेण भणियं । महाराय, न मए धरणस्स नाम पि आयण्णियं ति । परिवखउ देवो । राणा भणि । भो भो से, आणेहि धरणं, तुमं पि तं महिलियं ति । पेसिया णेहि सह रायपुरिसेर्हि निययपुरिसा । आणिओ य णेहिं हिरणाणिच्छमाणो विसेद्विवरोह भावियचित्तो धरणो, इयरेहि य मैयहित्यहिय्या लच्छित्ति पुलइयाई राइणा, भणियं च णेण । सुन्दरि, दिट्ठो तए एस कर्हिपि सत्थवाहपुत्तो । तीए भणियं । देव. न दिट्ठो ति । तओ पुच्छिओ धरणो । सत्यवाह पुत्त, अवि एसा ते भारिया । धरणेण भणियं । देव, किमणेण पुच्छिएण; सुयं चैव देवेणं, जं जंपियमिमीए । राइणा भणियं । सत्थवाहपुत्त, अओ चेव भणितम्-भार्या कथमिति । तेन भणितम् - गुरुवितीर्णां । ततो दृष्टः टोप्पश्रेष्ठी । भणितं च तेन देव ! सर्वमलीकमिति । सुवदनेन भणितम् - किं पुनरत्र सत्यम् । श्रेष्ठिना भणितम्-धरणसत्कं रिक्थं भार्या च एतत् सत्यमिति । ततः संक्षुब्धहृदयेन जल्पितं सुवदनेन । भो भो अपूर्वज्योतिषिक ! कोऽत्र प्रत्ययः, राजकुलं खल्वेतत् । टोप्पश्रेष्ठिना भणितम् - साधारणं राजकुलम्, प्रत्ययः पुनः स एव जीवतीति । सुवदनेन भणितम् - महाराज ! न मया धरणस्य नामापि आकर्णितमिति । परीक्षतां देवः । राज्ञा भणितम् - भो भोः श्रेष्ठिन् । आनय धरणम् त्वमपि तां महिलामिति । प्रेषिता आभ्यां सह राजपुरुषैर्निजपुरुषाः । आनीतश्च तैर्हृदयेनानिच्छन्नपि श्रेष्ठ्युपरोधभावि तचित्तो धरणः, इतश्च भयत्रस्तहृदया लक्ष्मीरिति । दृष्टौ राज्ञा । भणितं च तेन - सुन्दरि ! दृष्टस्त्वया एष कुत्रापि सार्थवाहपुत्रः । तया तिम्-देव ! इति । ततः पृष्टो धरणः । सार्थवाहपुत्र ! अप्येषा ते भार्या । धरणेन भणितम्-देव ! किमनेन पृष्टेन श्रुतमेव देवेन
१ भो कि क । २ सच्चं ति क। ३ 'देवस्स' इत्यधिकः ख । भवभिन्नहियया क ।
૧૪૦
Jain Education International
For Private & Personal Use Only
छो भवो ।
॥५५७||
www.jainelibrary.org

Page Navigation
1 ... 564 565 566 567 568 569 570 571 572 573 574 575 576 577 578 579 580 581 582 583 584 585 586 587 588 589 590 591 592 593 594 595 596 597 598 599 600 601 602 603 604 605 606 607 608 609 610 611 612 613 614