Book Title: Samraicchakaha Part-1
Author(s): Haribhadrasuri, 
Publisher: Mangal Parekhno Khancho Jain Sangh - Shahpur - Ahmedabad

View full book text
Previous | Next

Page 565
________________ समराइच्च-४ अजोग्गो आचिविखयबस्स, पडिकनो य तए गुरू । तओ 'न जुत्तं गुरुआणाखण्डणं' ति चिन्तिऊण जंपियं धरणेण । अन्ज, 'अजकहा। स्स आण' ति करिय ईइस पि भासीयइ त्ति । सेटिणा भणियं । वच्छ, नत्थि अविसओ गुरुयणाणुवत्तीए । धरणेण भणियं । अज, जइ एवं, ता कुसलं मे भारियाए जीविएणं, न उण सीलेणं । सेटिणा भणियं । कहं वियाणसि । धरणेण भणियं 'कन्जओ'। ॥५५६॥ सेटिणा भणियं । वहं विय । तओ आचिक्खिओ से भोयणाइओ जलनिहितडपज्जवसाणो सयलवुत्तन्तो। तं च सोऊण कुविओ टोप्पसेट्ठी सुक्यणस्स । परिसंठविय धरणं गओ नरवइसमीवं । विनत्तो णेण सुवयणं पइ जहटियमेव नरबई। सदाविओराइणा सुवयणो,भणिओ य एसो। सस्थवाहपुत्त,पभूयं ते रित्थं सुणीयइ । ता फुडं जंपसु,कहमेयं तए विढत्तयं ति । तओ अजायासङ्केण भणिय सुत्रयणेण । देव, कुलकमागयं । राइणा भणियं । भारिया कहं ति । तेण भणियं । गुरुविइण्णा । तओ पुलइओ टोप्पसेट्टी । भणियं च णेण । देव, सव्वं भणितम्-'किमेतद्' । धरणेन भणितम्-'न किश्चित्' । श्रेष्ठिना भणितम्-किमेतैः शून्यभाषितैः, आचक्ष्व सद्भावम् । न चाहमयोग्य आख्यातव्यस्य, प्रतिपन्नश्च त्वया गुरुः । ततो 'न युक्तं गुर्वाज्ञाखण्डनम्' इति चिन्तयित्वा जल्पितं धरणेन । आर्य ! 'आर्यस्याज्ञा' इति कृत्वा ईदृशमपि भाष्यते इति । श्रेष्ठिना भणितम्-वत्स! नास्त्यविषयो गुरुजनानुवृत्याः । धरणेन । भणितम्-आर्य ! यद्येवं ततः कुशल | मे भार्या या जीवितेन, न पुनः शीलेन । श्रेष्ठिना भणितम्-कथं विजानासि । धरणेन भणितम्-कार्यतः। श्रेष्ठिना भणितम्-कथमिव । तत आख्यातस्तस्य भोजनादितो जलनिधितटपर्यवसानः सकलवृत्तान्तः । तच्च श्रुत्वा कुपितः टोप्पश्रेष्ठी सुवदनस्य । परिसंस्थाप्य धरणं गतो नरपतिसमीपम् । विज्ञप्तस्तेन सुवदनं प्रति यथास्थितमेव नरपतिः । शब्दायितो राज्ञा सुवदनः, भणितश्चैषः । सार्थवाहपुत्र ! | प्रभूतं ते रिक्थं श्रूयते, ततः स्फुटं जल्प, कथमेतत्त्वयोपार्जितमिति । ततोऽजाताशकेन भणितं सुवदनेन-देव कुलक्रमागतम् । राज्ञा १ पालोईओ क, पुलोइओ ख । IAS ASSASAR HEAR APAR Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 563 564 565 566 567 568 569 570 571 572 573 574 575 576 577 578 579 580 581 582 583 584 585 586 587 588 589 590 591 592 593 594 595 596 597 598 599 600 601 602 603 604 605 606 607 608 609 610 611 612 613 614