Book Title: Samraicchakaha Part-1
Author(s): Haribhadrasuri,
Publisher: Mangal Parekhno Khancho Jain Sangh - Shahpur - Ahmedabad
View full book text
________________
समराइच्चकहा।
॥५६॥
॥५६२॥
NASAMACHAR
& तुमं चेव मे बहुमो त्ति । अगग्वेयं च एवं संभमवयणं । ता गेण्हाहि संपयं, जं ते पडिहायइ । एवं च भणिो समाणो लजिओर
सुवयणो । न जंपियं च णेण । तो दाऊण अट्ठ सुपण्णलक्खे संपूइऊण नरवई तो काउ सयलसुत्थं भण्डस्स गओ टोप्पसेटिगेहं । ठिो कंचि वेलं सह से टिणा । उवगयाए भोयण वेलाए कयमज्जणा पभुत्ता एए। भुतुत्तरकाले.य चलणेसु निवडिऊण भणिो धरणेण टोप्पसेट्ठी । जाएमि अहं किंचि वत्थु तायं, जइ न करेइ मम पणयभङ्ग ताओ। तो हरिसवमुप्फुल्ललोयणेण 'अहो अहं कयत्थो, अहो अहं धन्नो, अहो मम मुजीवियं, अहो मम सुलदो जम्मो त्ति, जओ ईइसेणावि महाणुभावेण सयसत्तकप्पतरुकप्पेण तिहुयणचिन्तामणीभूएण वि अहं पत्थि जामि' ति चिन्तिऊण भणिय टोप्पसेटिणा । वच्छ, जह वि सकलत्तं सपुत्त
परियणं दासत्तनिमित्तं ममं जाएसि, तहावि अहं तुह महापुरिसचेट्ठिएण आकरिसियचित्तो न खण्डेमि ते पत्थणापणयं । धरणेण G| सुवर्णलक्षम् । भणितं च त्वयाऽऽसीत् 'किं सुवर्णलक्षण, त्वमेव मे बहुमत इति । अनय चैतत् संभ्रमवचनम् । ततो गृहाण साम्प्रतं
यत्ते प्रतिभाति । एवं च भणितः सन् लज्जितः सुवदनः । न जल्पितं च तेन । ततो दत्त्वा अष्ट सुवर्णलक्षान् संपूज्य नरपति ततः S| कृत्वा सकलसुस्थं भाण्डस्य गतः टोप्पश्रेष्ठिगेहम् । स्थितः काश्चिद् वेलां सह श्रेष्ठिना। उपगतायां च भोजनवेलायां कृतमज्जनौ प्रभु
क्तावेतौ । भुक्तोत्तरकाले च चरणयोर्निपत्य भणितो धरणेन टोप्पश्रेष्ठी। याचेऽहं किञ्चिद् वस्तु तातम् , यदि न करोति मम प्रणयभङ्गं तातः । ततो हर्षवशोत्फुल्ललोचनेन 'अहो अहं कृतार्थः, अहो अहं धन्यः, अहो मम सुजीवितम् , अहो मम सुलब्धं जन्मेति, यत ईशेणापि महानुभावेन सकलसत्त्वकल्पतरुकल्पेन त्रिभुवनचिन्तामणीभूतेनापि अहं प्रार्ये' इति चिन्तयित्वा भणितं टोप्पश्रेष्ठिना । वत्स ! यद्यपि सकलत्रं सपुत्रपरिजन दासत्वनिमित्त मां याचसे तथाप्यहं तव महापुरुषचेष्टितेनाकृष्टचित्तो न खण्डयामि ते प्रार्थनाप्रणयम् ।
१ आगयाए क। २ आकरसिय-ग।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 569 570 571 572 573 574 575 576 577 578 579 580 581 582 583 584 585 586 587 588 589 590 591 592 593 594 595 596 597 598 599 600 601 602 603 604 605 606 607 608 609 610 611 612 613 614