Book Title: Samraicchakaha Part-1
Author(s): Haribhadrasuri, 
Publisher: Mangal Parekhno Khancho Jain Sangh - Shahpur - Ahmedabad

View full book text
Previous | Next

Page 574
________________ समराइचकहा ॥५६५ ॥ सम० ४८ 'माणणीओ देवो' ति करिये पत्थेमि पत्थणीयं । राइणा भणियं । भगाउ अज्जो । तेण भणियं । पयच्छउ देवो नियरज्जे सच्चसान्दिमोक्खणं सव्वसत्ताणमभयप्पयाणं च । तओ अहो से महाणुभावया, अहो महापुरिसचेट्ठियं सत्यवाहपुत्तस्स' चि भणिऊण आणतो पडिहारो । हरे कारवेहि चारयघण्टपओएण मम रज्जे सयलबन्दिमोक्खं सव्वसत्ताणमभयपयाणं च दवावेहि त्ति । तओ 'जं देवो आणवे ' त्ति भणिऊण संपाडियं देवसासणं । सप्पुरिसचेट्टिएण य परितुट्ठा से जणणिजणया । परिओसवियसियच्छेहिं कयमणेहिं राइणो उचियं करणिज्जं । तभ धरणेण सह कंचि वेलं गमेऊण निग्गओ राया ॥ धरणो विचिरयालमिलियवयंसयसमेओ गओ मलयसुन्दराभिहाणं उज्जाणं । उवलद्धो य नागलयामण्डवंमि कीलानिमित्तमागओ कुवियं पियपणणि पसायन्तो रेविलंगो नाम कुलउत्तगो । सुमरियं लच्छीए । चिन्तियं च णेणं । अहो णु खलु एवमपस्तस्य निजाभिप्राय राज्ञा । ततश्चरणयोर्निपत्य भणितं धरणेन । देव! अलं मुद्रा ः 'किन्तु माननीयो देवः' इति कृत्वा प्रार्थये प्रार्थनीयम् । राज्ञा भणितम् - भणत्वार्थः । तेन भणितम् प्रयच्छतु देवो निजराज्ये सर्वसत्त्वानां बन्तिमोक्षणं सर्वसत्त्वानामभयप्रदानं च । ततः 'अहो तस्य महानुभावता, अहो महापुरुषचेष्टितं सार्थवाहपुत्रस्य' इति भगिला आज्ञप्तः प्रतीहारः । अरे कारय चारकघण्टाप्रयोगेण ं मम राज्ये सकलबन्दिमोक्षम्, सर्वसत्वानामभयप्रदानं च दापयेति । ततो 'यद् देव आज्ञापयति' इति णित्वा संपादितं देवशासनम् । सत्पुरुषचेष्टितेन व परितुष्टौ तस्य जननीजनको । परितोषविकसिताक्षाभ्यां कृतमाभ्यां राज्ञ उचितं करणीयम् । ततो धरणेन सह काचिद् वेलां गमयित्वा निर्गतो राजा ॥ धरणोsपि चिरकालमिलितवयस्यसमेतो गतो मलयसुन्दराभिधानमुद्यानम् । उपलब्धच नागलतामण्डपे क्रीडानिमित्तमागतः कुपितां १ बंधणमोक्खं । २ दव्वावेहि त्ति इत्यधिकः क । ३ रविगो | १४२ Jain Education International For Private & Personal Use Only छट्टो भवो । ॥५६५॥ www.jainelibrary.org

Loading...

Page Navigation
1 ... 572 573 574 575 576 577 578 579 580 581 582 583 584 585 586 587 588 589 590 591 592 593 594 595 596 597 598 599 600 601 602 603 604 605 606 607 608 609 610 611 612 613 614