Book Title: Samraicchakaha Part-1
Author(s): Haribhadrasuri,
Publisher: Mangal Parekhno Khancho Jain Sangh - Shahpur - Ahmedabad
View full book text
________________
समराइच्चकहा ।
॥५६९॥
इमस्स इमीए दुल्लहत्तणं, जेण वयंसगाण वि से संबोहो समुप्पज्जइ । भणियं च णेण । वच्छ, धन्नो तुमं, नायं तए जाणियन्त्रं, संपत्ता सेयललोयदुल्लहा जिणधम्मबोही । ता जैहद्विया सेवणेण एयं चैव सफलं करेहि, संसिज्झइ यतुः समीहियं । न खलु अभय निरइयारकुसलमग्गा एवंविधा हवन्ति, अवि य अपरमत्थपेच्छिणो विसयलोलुया य । एयवइयरं च निसुणेहि मे चरियं । धरणेण भणियं 'कहेउ भयवं' । अरहदत्तायरिएण भणियं । सुण ।
अस्थि व वैसे अलरं नाम नगरं । तत्थ जियसत्तू राया, पुँत्ता य से अवराजिओ समरकेऊ य । अपराजिओ जुवराया, इयरो य कुमारो | दिना इमस्स कुमारमुत्तीए उज्जेणी । एवं च अइकन्तो कोइ कालो । अम्नया य विथको समरकेरी नाम पच्चन्तनरवई । तओ अराजिओ तप्पसाहणनिमित्तं गओ । पसाहिओ य एसो । आगच्छमाणेण य मुत्तिमन्तोत्रिय पुण्योदओ
भगवता चिन्तितम् - अहो तस्य सपुण्यता, ज्ञातोऽनेन यथास्थितः संसारः, समुत्पन्ना जिनधर्मबोधिः, ततः प्रशंसाम्येतम् कथयामि चाम्मै अस्या दुर्लभत्वम्, येन वयस्यानामपि तस्य संबोधः समुत्पद्यते । भणितं च तेन वत्स ! धन्यस्त्वम् ज्ञातं त्वया ज्ञातव्यम्, संप्राप्ता सकललोकदुर्लभा जिनधर्मबोधिः । ततो यथास्थितासेवनेन एतामेव सफलां कुरु, संसिध्यति च तव समीहितम् । न खल्वनभ्यस्तनिरतिचार कुशलमार्गा एवंविधा भवन्ति, अपि चापरमार्थप्रेक्षिणो विषयलोलुपाश्च । एतद्व्यतिकरं च निशृणु मे चरितम् । घरन भणितम् - कथयतु भगवान् | अत्ताचार्येण भणितम् - शृणु ।
अस्ती वर्षे अचलपुरं नाम नगरम् । तत्र जितशत्रू राजा, पुत्रौ च तस्य अपराजितः समरकेतुश्च । अपराजितो युवराजः, इतरश्च कुमारः । दत्ताऽस्य कुमारमुक्त्यां उज्जयिनी । एवं चातिक्रान्तः कोऽपि कालः । अन्यदा च ( वित्थको दे.) विरुद्धः समरकेसरी १ तेल्लोकदुक । २ जहडियं से क। ३ भारहे वासे । ४ पुत्तो य क ख ।
૧૪૩
Jain Education International
For Private & Personal Use Only
छट्टो
भवो ।
||५६९॥
www.jainelibrary.org

Page Navigation
1 ... 576 577 578 579 580 581 582 583 584 585 586 587 588 589 590 591 592 593 594 595 596 597 598 599 600 601 602 603 604 605 606 607 608 609 610 611 612 613 614