Book Title: Samraicchakaha Part-1
Author(s): Haribhadrasuri,
Publisher: Mangal Parekhno Khancho Jain Sangh - Shahpur - Ahmedabad
View full book text
________________
समराइच्चकहा ।
॥५५५॥
1
विदुम्मणो दीससिति । तओ 'लज्जावणिज्जयं अणाचिक्खणीयमेयं' ति चिन्तिऊण बाहोल्ललोयणेण ने जपियं धरणेण । सेट्ठिणा भणियं । वच्छ, सुर्य मए, जहा आगयं जाणवत्तं चीणाओ, ता तं तुमए उवलद्धं न व । त सगग्गयवखरं जंपियं धरणेणं । अज्ज, उवलद्धं ति । सोगाइ रेगेण य पवत्तं से बाहसलिलं । तओ 'नृणं विवन्ना से भारिया, अन्ना कहं ईइसो सोगपसरो' ति चिन्तिऊण भणियं टोपसेाि । वच्छ, अवि तं चैव तं जाणवत्तं ति । घरणेण भणियं 'आम' । सेट्ठिया भणियं । अवि कुसलं ते भारियाए । धरणेण भणियं । अज्ज, कुसलं । सेट्टिणा भणियं । ता किमन्नं ते उच्वेवकारणं । धरणेण भणियं । अज्ज न किंचि अविक्खिय ति । सेा भणियं ताकि विमणो सि । धरणेण भणियं 'आमं' । सेट्टिणा भणियं 'किमामं' | धरणेण भणियं 'एयं' । सेट्टिणा भणियं 'किमेयं' | धरणेण भणियं 'न किंचि' । सेट्टिणा भणियं । वच्छ, किमे एहिं सुन्नमासिएहिं । अचिक्ख सन्भावं । न य अहं चिन्तयित्वा प्रवृत्तो धरणः, प्रविष्टो नगरीम् दृष्टश्च तेन श्रेष्ठी । प्रतिरिक्ते भणितः श्रेष्ठिना । वत्स । कुतस्त्वम्, किंवा विनोदुर्मना दृश्यसे इति । ततो 'लज्जनीयमनाख्यानीयमेतद्' इति चिन्तयित्वा वाप्पालोचनेन न जल्पितं धरणेन । श्रेष्ठिना भणितम् - वत्स ! श्रुतं मया, यथाऽऽगतं चानपात्रं चीनाद्, ततस्तत् त्वयोपलब्धं नवेति । ततः सगद्गदाक्षरं जल्पितं धरणेन । आर्य ! उपलब्धमिति । शोकातिरेकेण च प्रवृत्तं तस्य बाष्पसलिलम् । ततो 'नूनं विपन्न तस्य भार्या, अन्यथा कथमीदृशः शोकप्रसरः' इति चिन्तयित्वा भणितं टोपश्रेष्ठिना । वत्स ! अपि तदेव तद् यानपात्रमिति । धरणेन भणितम् -'ओम्' । श्रेष्ठिना भणितम् अपि कुशलं ते भार्यायाः । धरणेन भणितम् - आर्य ! कुशलम् । श्रेष्ठिना भणितम् ततः किमन्यत् उद्वेगकारणम् । धरणेन भणितम् - आर्य ! न किञ्चिदाख्यातव्यमिति । श्रेष्ठिना भणितम् - ततः किं विमना असि । धरणेन भणितम् - 'ओम' श्रेष्ठिना भणितम् -'किमोम' । धरणेन भणितम् -'एतद्' । श्रेष्ठिना १ जंरियं धरणेणं ण किंचि आचिक्खणीयं ति ख । २ जंपियमणेण क ।
"
Jain Education International
For Private & Personal Use Only
1-9649
छट्टो भवो ।
1144411
www.jainelibrary.org

Page Navigation
1 ... 562 563 564 565 566 567 568 569 570 571 572 573 574 575 576 577 578 579 580 581 582 583 584 585 586 587 588 589 590 591 592 593 594 595 596 597 598 599 600 601 602 603 604 605 606 607 608 609 610 611 612 613 614