Book Title: Samraicchakaha Part-1
Author(s): Haribhadrasuri,
Publisher: Mangal Parekhno Khancho Jain Sangh - Shahpur - Ahmedabad
View full book text
________________
समराइच्चकहा ।
॥५३८॥
जाव सवाया कोडित्ति । इओ अइक्कन्ते अदमासे आगओ देवनन्दी | तस्स वि य निग्गया नयरिमहन्तया । पच्चुवेक्खियं भण्ड संखियं च 'मोल्लेणं जात्र अद्धकोडि त्ति । तओ बिलिओ देवनन्दी | समधियं पउर भण्डमोल्लं । से सेण य परमगोरह संपायणेण सफलं पुरिसभावमवणुहवन्तस्स आगया मयणतेरसी । भणिओ य एसो नयरिमहन्तरहिं 'नीसरेहि रहवरं' | धरणेण भणियं । अलं बालकीडाए | पसंसिओ नयरिमहन्त एहिं ॥
अइक्कन्तो य से कोइ कालो परत्यसंपायणसहमणुहवन्तस्स । निओइयपायं च णेण नियभुवज्जियं दविणजायं । समुप्पन्ना य से चिन्ता । अवस्समेव पुरिसेण उत्तमकुलपसूण तिवग्गो सेवियन्यो । तं जहा, धम्मो अत्यो कामो य । तत्थ अपरिचत्तसव्वसंगेण अत्थप्पहाणेण होयव्वं ति । तओ चैव तस्स दुवे संपज्जन्ति । तं जहा, धम्मो य कामो य । अन्नं च, एस अत्थो नाम महन्तं देवयारुवं । यावत् सपादा कोटिरिति । इतोऽतिक्रान्तेऽर्धमासे आगतो देवनन्दी । तस्यापि च निर्गता नगरीमहान्तः । प्रत्यवेक्षितं भाण्डम् संख्यातं च मूल्येन यावदर्धकोटिरिति । ततो व्यलीको ( लज्जितो ) देवनन्दी | समर्पितं पौरभाण्डमूल्यम् । शेषेण च परमनोरथसंपादनेन सफलं पुरुषभावमनुभवत आगता मदनत्रयोदशी । भणितश्चैव नगरी महदुभिः 'निःसारय रथवरम्' । धरणेन भणितम् अलं बालक्रीडया' । प्रशंसितो नगरीमहद्भिः ॥
अतिक्रान्तश्च तस्य कोऽपि कालः परार्थसंपादन सुखमनुभवतः । नियोजितप्रायं च तेन निजभुजोपार्जितं द्रविणजातम् । समुत्पन्ना च तस्य चिन्ता । अवश्यमेव पुरुषेणोत्तमकुलप्रसूतेन त्रिवर्गः सेवितव्यः । तद् यथा धर्मोऽर्थः कामश्च । तत्रापरित्यक्तसर्वसङ्गेन अर्थप्रधा भवितव्यमिति तत एव तस्य द्वौ संपद्येते । तद् यथा धर्मश्च कामश्च । अन्यच्च - एषोऽर्थो नाम महद् देवतारूपम् । एष खलु पुरुषस्य
Jain Education International
For Private & Personal Use Only
छो
भवो ।
॥ ५३८ ॥
www.jainelibrary.org

Page Navigation
1 ... 545 546 547 548 549 550 551 552 553 554 555 556 557 558 559 560 561 562 563 564 565 566 567 568 569 570 571 572 573 574 575 576 577 578 579 580 581 582 583 584 585 586 587 588 589 590 591 592 593 594 595 596 597 598 599 600 601 602 603 604 605 606 607 608 609 610 611 612 613 614