Book Title: Samraicchakaha Part-1
Author(s): Haribhadrasuri,
Publisher: Mangal Parekhno Khancho Jain Sangh - Shahpur - Ahmedabad
View full book text
________________
मराइच
1५४४॥
॥५४४॥
RECER
उवयारी य एसो लच्छी संपायणेण, एसा य एवं भणाइ । ता इमं एत्य पत्तयालं, अहमेव पुरिसवली हवामि त्ति । चिन्तिऊण भणिया वाणमंतरी । भयवइ, अयाणमाणेण मए एवं ववसियं । ता पसीय । अहमेव एत्य बलिपुरिसो; मं पडिच्छसु त्ति । तीए भणियं । जइ एवं, ता घत्तेहि अप्पाणयं समुद्दे, जेण ते वावाएमि त्ति । लच्छीए चिन्तियं । अणुग्गिहीया भयवईए । तओ धरणेण भणियं । वयस्स सुक्यण, पावियव्वा तए लच्छी मह गुरूणंति । भणिऊण पवाहिओ अप्पा । विद्धो य णाए सूलेण, नीओ सुवण्णदीवं । उवसन्ता वाणमंतरी । पयर्ट जाणवत्तं देवउराहि मुहं ॥
एत्यन्तरंमि दिट्ठो य एसो कण्ठगयपाणो सुवेलाओ रयणदीवं पत्थिएणं हेमकुण्डलेणं, पञ्चभिन्नाओ य णेण । पुनपरिचिया य सा हेमकुण्डलस्स बाणमंतरी । तओ 'हा किमेयमक जमणुचिद्वियं ति भणिऊण मोयाविओ वाणमतरीओ। पुखमणिओसहिवलयवइयरेण नु खलु मोचितो निज़रिक्थं सुवदनः, उपकारी चैष लक्ष्मीसंपादनेन, एषा चैवं भणति । तत इदमत्र प्राप्तकालम् , अहमेव पुरुषबलिर्भवामि इति । चिन्तयित्वा भणिता वानव्यन्तरी । भगवति ! अजानतः मयैवं व्यवसितम् । ततः प्रसीद । अहमेवात्र बलिपुरुषः, मां प्रतीच्छेति । तथा भणितम् -यद्येवं ततः क्षिप आत्मानं समुद्रे, येन त्वां व्यापादयामीति । लक्ष्म्या चिन्तितम्-अनुगृहीता भगवत्या । ततो धरणेन भणितम्-वयस्य सुवदन ! प्रापयितव्या त्वया लक्ष्मीर्मम गुरुणामिति । भणित्वा प्रवाहित आत्मा । विद्धश्चानया शूलेन । नीतः सुवर्णद्वीपम् । उपशान्ता वानव्यन्तरी । प्रवृत्तं यानपात्रं देवपुराभिमुखम् ।। ___अत्रान्तरे दृष्टश्चष कण्ठगतप्राणः सुवेलाद् रत्नद्वीपं प्रस्थितेन हेमकुण्डलेन, प्रत्यभिज्ञातश्च तेन । पूर्वपरिचिता च सा हेमकुण्डलस्य वानव्यन्तरी । ततो 'हा किमेतदकार्यमनुष्ठितम्' इति भणिवा मोचितो वानव्यन्तर्याः । पूर्वभणितौषधिवलयव्यतिकरेण कृतं तस्य व्रणकर्म ।
१ वयंस क । २ सुवण्णभूमिदीवं क । ३ मुक्कं जाणवतं, पयट्ट देव उराभिमुहं इति क ।
-SCRECHAR
Jain Education International
For Private & Personal use only
www.jainelibrary.org

Page Navigation
1 ... 551 552 553 554 555 556 557 558 559 560 561 562 563 564 565 566 567 568 569 570 571 572 573 574 575 576 577 578 579 580 581 582 583 584 585 586 587 588 589 590 591 592 593 594 595 596 597 598 599 600 601 602 603 604 605 606 607 608 609 610 611 612 613 614