Book Title: Samraicchakaha Part-1
Author(s): Haribhadrasuri,
Publisher: Mangal Parekhno Khancho Jain Sangh - Shahpur - Ahmedabad
View full book text
________________
समराइच्चकहा।
॥५५१॥
बसाणाइ एत्थ संगयाई; ता न तए संतप्पियन्वं । न विवनो य एस तुज्झ; अवि य मंज्झं ति । तओ नियडिप्पहाणाए बाहजलभरियलोयणं जंपियं लच्छीए । तर जीवमाणंमि को मह संतावो त्ति । तओ अइकन्तेसु कइवयदिणे जाणवत्तसंडियं पहूयं सुत्रणमवलोकण चिन्तियं सुवयणेणं । विवन्नो खु सो तपस्सी, पैभूयं च एयं दविणजायं, तरुणा य से भारिया रूत्रवई य, संगया य मे चित्तेण; ता किं एत्थ जुत्तं ति । अहवा इयमेव जुत्तं, जं इमीए गहणं ति । को नाम अबालिसो सयमेवागयं लच्छि परिच्चयइ । ता गेण्हामि एयं । तओ 'परिहाससज्झा इत्थिय' त्ति वियडूनायगाणुरूत्रा कया परिहासा, आवज्जियं से हिययं । निवि घरिणिसो | अत्तद्वियं सुवण्णयं || अइकन्ता कवि दियहा । समागयं कूलं जाणवत्तं । महया दरिसणिज्जेण दिट्ठो सुत्रयणेण नरवई । परितुट्टो एसो । 'उस्सुंकमेव तुह जाणवतं' ति कओ से पसाओ । गओ जाणवतं ॥
नान्यत्र सङ्गतानि, ततो न त्वया संतप्तव्यम् । न विपन्नचैव तव, अपि च ममेति । ततो निकृतिप्रधानया बाष्पजलभृतलोचनं जल्पितं लक्ष्म्या । त्वयि जीवति को मम संताप इति । ततोऽतिक्रान्तेषु कतिपयदिनेषु यानपात्रसंस्थितं प्रभूतं सुवर्णमवलोक्य चिन्तितं सुवदनेन | विपन्नः खलु स तपस्वी, प्रभूतं चैतद् द्रविणजातम्, तरुणी च तस्य भार्या रूपवती च संगता च मे चित्तेन, ततः किमत्र युक्तमिति । अथवा इदमेव युक्तम्, यदस्या ग्रहणमिति । को नामाबालिशः स्वयमेवागतां लक्ष्मीं परित्यजति । ततो गृह्णाम्येताम् । ततः 'परिहास साध्या स्त्री' इति विदग्वनायकानुरूपाः कृताः परिहासाः, आवर्जितं तस्या हृदयम् निविष्टो गृहिणीशब्दः । आत्मस्थितं सुवर्णम् ॥ अतिक्रान्ताः कत्यपि दिवसाः । समागतं कूलं यानपात्रम् । महता दर्शनीयेन दृष्टः सुवदनेन नरपतिः । परितुष्ट एषः । 'उच्छुल्कमेव
१ मम मन्दपुण्गस्स । मा अहं महापुरिससणिहाणा णेण इमाओ अहिययरं सुहं पाविस्सत्ति न तरेइ पेक्खिड' देवो । ता किमणेण अईयवस्थुसोयणेण । तजिओ य अहमज्जते । संगाडेमि तस्स वयणं, पराणेमि एसा रित्थयं च सयणसमीवं इत्यधिकः पाठः क । २ पहूयं क । ३ जुत्तयं ति क। ४ अहिट्ठियं क । ५ जाणवतं
Jain Education International
For Private & Personal Use Only
छट्टो
भवो ।
॥५५१॥
www.jainelibrary.org

Page Navigation
1 ... 558 559 560 561 562 563 564 565 566 567 568 569 570 571 572 573 574 575 576 577 578 579 580 581 582 583 584 585 586 587 588 589 590 591 592 593 594 595 596 597 598 599 600 601 602 603 604 605 606 607 608 609 610 611 612 613 614