Book Title: Samraicchakaha Part-1
Author(s): Haribhadrasuri,
Publisher: Mangal Parekhno Khancho Jain Sangh - Shahpur - Ahmedabad
View full book text
________________
समराइचकहा।
भवो।
%.
-
॥५५२॥
॥५५२॥
-CLAC
पत्थन्तरंमि 'चीणदीवाओ आगथं जाणवतं' ति मुणिऊण निग्गओ धेरणो। दिवो य णेण सुवयणो लच्छी य । परितुट्टो हियएणं, दृमिया लच्छी सुवयणो य । दिन्नं से आसणं, पुच्छिो वुत्तन्तं, साहिओ णेणे । तओ सुवयणेण चिन्तियं । अहो मे कम्मपरिणई, अहो पडिकूलया देव्वस्स । केवळ कयमकज, न संपन्नं समीहियं ति । चिन्तिऊण भणियं । अन्ज, सोहणं संजायं, जं तुम जीविओ। ता गेण्हाहि एयं निययरित्थं ति । धरणेण भणियं । सत्यवाहपुत्त, पाणा वि एए तुह से न्तिया, जेण लच्छीए सह समागमो कओ, किमङ्ग पुण रित्यं ति || अइक्कन्ता काइ वेला । भणिया य लच्छी णेण । एहि, नयरं पविसम्ह । लच्छीए भणियं । अजउत्त, कल्लं पविसिस्सामो, अन उण अज्जउत्तेणावि इहेव वसियव्वं ति । पडिस्सयमणेण । अभङिओ एसो। आलोचियं च लच्छीए सुवयणेण तब यानपात्रम्' इति कृतस्तस्य प्रसादः । गतो यानपात्रम् ।।
अत्रान्तरे 'चीनद्वीपादागतं यानपात्रम्' इति ज्ञात्वा निर्गतो धरणः । दृष्टश्च तेन सुवदनो लक्ष्मीश्च । परितुष्टो हृदयेन दूना लक्ष्मीः सुवदनश्च । दत्तं तस्यासनम् , पृष्टो वृत्तान्तम् , कथितस्तेन । ततः सुवदनेन चिन्तितम्-अहो मे कर्मपरिणतिः, अहो प्रतिकूलता देवस्य । केवलं कृतमकार्य न संपन्न समीहितमिति चिन्तयित्वा भणितम् । आर्य ! शोभनं संजातम् , यत्त्वं जीवितः । ततो गृहाणैतद् निजरिक्थमिति । धरगेन भणितम्-सार्थवाहपुत्र ! प्राणा अप्येते तव सत्काः, येन लक्ष्म्या सह समागमः कृतः, किमङ्ग पुना रिक्थमिति । अतिक्रान्ता काचिद्वेला । भणिता च लक्ष्मीस्तेन-एहि नगरं प्रविशावः । लक्ष्म्या भणितम्-आर्यपुत्र ! कल्ये प्रवेश्यावः, अद्य पुन रायपुत्रेणापि इहैव वसितव्यमिति । प्रतिश्रुतमनेन । अभ्यङ्गित एषः । आलोचितं च लक्ष्म्या सुवदनेन च । यथा अद्यैवैतं कृतपानसुक्यणो क । १ नयराउ । गओ वेलाउलं-इत्यधिक क। २ धरणेप क । ३ अस्थि ख । ४ तओ चिन्तिऊग क । ५ संतया क। ६ भणिया य णेण लच्छी क । ७ पविसामो क। ८ पुण का
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 559 560 561 562 563 564 565 566 567 568 569 570 571 572 573 574 575 576 577 578 579 580 581 582 583 584 585 586 587 588 589 590 591 592 593 594 595 596 597 598 599 600 601 602 603 604 605 606 607 608 609 610 611 612 613 614