Book Title: Samraicchakaha Part-1
Author(s): Haribhadrasuri,
Publisher: Mangal Parekhno Khancho Jain Sangh - Shahpur - Ahmedabad
View full book text
________________
भवो।
नागा
॥५४३॥
ता परिचय तं भण्डं, भरेहि मे सन्तियम्स मुवष्णस्स जाणवतं; कूलपत्तस्स य भवो पयच्छिस्सं सुवण्णलवखं ति । सुवयणेण समराइच-ला
भणियं । किं सुवण्णलक्खेण, तुमं चेव बहुओ ति । उज्झियं पुव्वभण्डं । भरियं सुवण्णस्स । ठाविया संखा । उवारूढो धरणो। दिवा य णेण लच्छी। परितुद्वो एस हियएणं मिया य एसा । 'जाया महं एस' त्ति साहियं सुवयणस्स धरणेणं । आणन्दिओ
एसो। पयर्ट जाणवतं । गयं पञ्चजोयणमेतं भूमिभागं । ॥५४३॥
एत्यन्तरंमि गयणयलचारिणी वेगागमणेणागम्पयन्नी समुई अयालविज्जू विय असुहया लोयणाणं 'अरे रे दुसत्यवाहपुत्त, अकओवयारो अणणुजाणियं मए कर्हि इमं मईयं दविणजायं गेण्हिऊण गच्छसि' ति भणमाणी मुरण्णदीवसामिणी समागया सवण्णनामा वाणमंतरी । धरियं जाणवतं, भणियं च णाए । भो भो निजामया, अदाऊण पुरिसबलिं न एत्थ अत्थो घेप्पड़, ता पुरिसबलिं वा देह, अत्थं वा मुयह, वावाएमि वा अहयं ति ।' धरणेग चिन्तियं । अहो णु खलु मुयाविओ निययरित्थं सुवयणो, प्रदास्ये सुवर्णलक्षमिति । सुवदनेन भणितम्-किं सुवर्णलक्षण, त्वमेव बहुक इति । उज्झितं पूर्वभाण्डम् । भृतं सुवर्णेन । स्थापिता संख्या । उपारूढो धरणः । दृष्टा च तेन लक्ष्मीः । परितुष्ट एष हृदयेन । दूना चैषा । 'जाया मम एषा' इति कथितं सुवदनस्य धरणेन । आनन्दित एषः । प्रवृत्तं यानपात्रम् । गतं पञ्चयोजनमात्रं भूमिभागम् ।
अत्रान्तरे गगनतलचारिणी वेगागमनेनाकम्पयन्ती समुद्रम् , अकालविद्युदिव असुखदा लोवनयोः 'अरेरे दुष्टसार्थवाहपुत्र ! अकृतोपचारोऽननुज्ञातं मया कुत्रेदं मदीयं द्रविणजातं गृहीत्वा गच्छसि' इति भणन्ती सुवर्णद्वीपस्वामिनी समागता सुवर्णानाम्नी वानव्यन्तरी । धृतं यानपात्रम् , भणित चानया । भो भो निर्यामका ! अदत्त्वा पुरुषबलि नात्र अर्थों गृह्यते, ततः पुरुषबलिं वा दत्त अर्थ वा मुञ्चत, व्यापादयामि वा अहमिति । यद्येतेषामेकमपि न दत्त, ततोऽनयः, कृते च न तव भिनद्मि प्रवहणम् ] धरणेन चिन्तितम्-अहो
१ 'जइ एयाणं एक्क पि न देह तओ अणत्यो, एक अ ण तुभ भिंदेमि वह्ण' इत्यधिकः कपुस्तके, 'तुज्झ भिंदामि पवहणं' इति पाठस्तु गपुस्तके ।
ADHAऊऊ
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 550 551 552 553 554 555 556 557 558 559 560 561 562 563 564 565 566 567 568 569 570 571 572 573 574 575 576 577 578 579 580 581 582 583 584 585 586 587 588 589 590 591 592 593 594 595 596 597 598 599 600 601 602 603 604 605 606 607 608 609 610 611 612 613 614