Book Title: Samraicchakaha Part-1
Author(s): Haribhadrasuri, 
Publisher: Mangal Parekhno Khancho Jain Sangh - Shahpur - Ahmedabad

View full book text
Previous | Next

Page 556
________________ समराइचकहा। ਲਵੀ भयो। ॥५४७॥ ॥५४७॥ RECE तओ 'रयणगिरीओ पहाणरयणसंजुयं संजोएमि' ति चिन्तिऊण भणियं हेमकुण्डलेणं । करेमि संजोयं, किंतु अस्थि इहेव दीमि रयणगिरी नाम पव्वओ। तत्थ सुलोयणो नाम किन्नरकुमारओ मे मित्तो परिवसइ । ता तं पेच्छि ऊण नेमि तं देवउरमेव । तहिं गयस्त नियमेव तीए सह संजोगो भविस्सइ त्ति । पंडिस्सुयं धरणेण । ती घेत्तण धरणं पयहो रयणपव्वयं । पत्तो य महुरमारुयमन्दन्दोलेन्तकयलिसंघायं । संघायमिलियर्किपुरिसजक्खपरिहत्तवणरण्डं ॥ वणसण्ड विविहफलरससंतुटविहंगेसद्दगम्भीरं । गम्भीरजलहिगज्जियहित्थपिओसत्तसिद्धयणं ॥ सिद्धयणमिलियचारणसिहरवणार महरसंगीयं । संगीयमुरयघोसाणन्दियनच्चन्तसिहिनियर ।। सिहिनियरवुक्कण्ठियपसन्नवरसिद्धकिन्नरिनिहायं । किनरिनिहायसेवियलवङ्गलवलीहरच्छायं ॥ ततो 'रत्नगिरेः प्रधानरत्नसंयुतं संयोजयामि' इति चिन्तयित्वा भणितं हेमकुण्डलेन । करोमि संयोगम, किन्तु अस्तीहैव द्वीपे रत्नगिरि म पर्वतः । तत्र सुलोचनो नाम किन्नरकुमारो मे मित्रं परिवसति । ततस्तं प्रेक्ष्य नयामि त्वां देवपुरमेव । तत्र गतस्य नियमनैव तया सह संयोगो भविष्यतीति । प्रतिश्रुतं धरणेन । ततो गृहीत्वा धरण प्रवृत्तो रत्नपर्वतम् । प्राप्तश्च मधुरमारुतमन्दान्दोलयत्कदलीसंघातम् । संघातमिलितकिम्पुरुषयक्षपरिभुक्तवनषण्डम् ।। वनषण्डविविधफलरससंतुष्टविहङ्गशब्दगम्भीरम् । गभीरजलधिगर्जितत्रस्तप्रियावसक्तसिद्धजनम् ।। सिद्धजनमिलितचारणशिखरवनारब्धमधुरसंगीतम् । संगीतमुरजघोषानन्दितनृत्यच्छिखिनिकरम् ॥ शिखिनिकररवोत्कण्ठितप्रसन्नवरसिद्धकिन्नरीसमूहम् । किन्नरीसमूहसेवितलवलीगृहच्छायम् ॥ १ संजोय० का २ पडिवन्नं क। ३-किन्नर-क। ४-विहंगमरसंतग० क । ५-रुद्ध-क । ६-पडिरवहरिसिय-क। ७-कुवियपसन्नवरकिन्नरि-क। SHARASHARE Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 554 555 556 557 558 559 560 561 562 563 564 565 566 567 568 569 570 571 572 573 574 575 576 577 578 579 580 581 582 583 584 585 586 587 588 589 590 591 592 593 594 595 596 597 598 599 600 601 602 603 604 605 606 607 608 609 610 611 612 613 614