Book Title: Samraicchakaha Part-1
Author(s): Haribhadrasuri,
Publisher: Mangal Parekhno Khancho Jain Sangh - Shahpur - Ahmedabad
View full book text
________________
समराइचकहा।
॥५४५॥
HOROSAROKAR
कयं से वणकम्मं । जीवियसे सेण य पन्नत्तो एसो पञ्चभिन्नाओ य णेण हेमकुण्डलो। पुच्छिओ धरणेणं सिरिविजयवृत्तन्तो। साहिओ हेमकुण्डलेण, जहा जीविओ सो महाणुभावो त्ति । परितुह्रो धरणो। हेमकुण्डलो य घेत्तृण धरणं पयट्टो रयणदीवं । पत्तो य से भवो। भुयङगन्धव्वसुन्दरीजणारदमागेयरवायड़ियदिनावहाणनिचलट्ठियमयजूहं दरियवणकोलघोणाहिघायजजरियमहियलुच्छलियमुत्थाकसायसुरहिगन्धवासियदिसाय तीरतरुखुडियकुसुममयरन्दवासियासेसविमलजलदुल्ललियरायहंसाउलसर पहस्सकलियं मह-६॥५४५॥ ल्लतरुसिहरावडियकुमुमनियरच्चियवित्थिणभूमिभागं उद्दामनागवल्लीनिवहसमालिनियासेसपूगफलीसडं वियडघण सुरहिमन्दारमन्दिरारद्धविज्जाहरमि हुणरइसुहं दरियवणहत्थिपीवर करायडणभग्गसमुत्तुङ्गगलैन्त चन्दणवणं तीरासनहियषणतमालतरुवीहिओहसियजलहिजलं तरुणतरुवियडमणहरालवालयजलसुहियविविहविहंगनियररवापूरिउद्देसं सिद्धविज्जाहर लमुत्तुङ्गर यणगिरिसणाह दीवं जीवितशेषेण च प्रज्ञप्त एष प्रत्यभिज्ञातश्च तेन हेमकुण्डलः । पृष्टो धरणेन श्रीविजयवृत्तान्तः । कथितो हेमकुण लेग, रथा जीवितः स महानुभाव इति । परितुष्टो धरणः । हेमकुण्डलश्च गृहीत्वा धरणं प्रवृत्तो रत्नद्वीपम् । प्राप्तश्च भुजङ्गगान्धर्वसुन्दरीजनारब्धमधुरगेयरवा कृष्टदत्तावधाननिश्चलस्थितमृगयूथं दृप्तयनकोलधोणाभिघातजर्जरितमहीतलोच्छलितमुस्ताकपायसुरभिगन्धवासितदिक्चक्र तीरतरुखण्डितकुसुममकरन्दवासिताशेषविमलजलदुर्ललितराजहंसाकुलसरःसहस्रकलितं महातरुशिखरापतितकुसुमनिकरार्चितविस्तीर्णभूमिभागम् उद्दामनागवल्लीनिवहसमालिङ्गितः शेषपूगफलीषण्डं विकटघनसुरभिमन्दारमन्दिरारब्धविद्याधरमिथुनरतिसुखं दृप्तवनहस्तिपीवरकराकर्षणभग्नसमुत्तुङ्गगलचन्दनवन तीरासन्नस्थितघनतमालारुवीभ्युपहसितजलधिजलं तरुणतरुविकटमनोहरालवालजलमुहितविविधविहङ्गनिकरवापूरितोदशं सिद्धविद्याधरालयोत्तुङ्गरत्नगिरिसनाथं द्वीप नाम्ना रत्नसारमिति । अपि च
१ भुयग० क। २ उद्दामतीर० क । ३ कलिलं ख । ४ ०विच्छिन्न क। ५-लबंगगलंत क।
१३७ Jain Education International
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 552 553 554 555 556 557 558 559 560 561 562 563 564 565 566 567 568 569 570 571 572 573 574 575 576 577 578 579 580 581 582 583 584 585 586 587 588 589 590 591 592 593 594 595 596 597 598 599 600 601 602 603 604 605 606 607 608 609 610 611 612 613 614