Book Title: Samraicchakaha Part-1
Author(s): Haribhadrasuri,
Publisher: Mangal Parekhno Khancho Jain Sangh - Shahpur - Ahmedabad
View full book text
________________
मराइच्चकहा ।
।।५३९॥
सोखु पुरिसस बहुमाणं वेद्धावेद, गोरखं जणेइ, महग्घयं उप्पाएइ, सोहग्गं करे, छायामावहर, कुलं पयासेइ, रूवं पयासेइ, बुद्धि पयासेइ । अत्थवन्तो हि पुरिसा अदेन्ता वि लोयाणं सलाइणिज्जा हवन्ति । जं चेत्र करेन्ति, तं चैव तेर्सि असोहणं पि सोहणं वणिजए । अभग्गपणइपत्थणं च अणुवन्ति परत्यसंपायणमुहं । ता जइ वि एस मह पुत्र पुरिसोवज्जिओ अइपभूओ अत्थि, तहावि अलं तेण गुरुपणइणिसमाणेण । ता अन्नं वज्जिणेमि गच्छामि दिसावणिज्जेणं ति । चिन्तिऊग विश्नत्ता जणणिजणया । अणुमनिओ यहिं गओ महया सत्येणं समहिलिओ पुत्रसमुद्दतडनिविद्वे वे जयन्ति नाम नयरिं । दिट्ठो नरवई । बहुमनिओ य णेणं । निओइयं भण्डं, न समासाइओ इद्वैलाभो । चिन्तियं च णेण । समागओ चेव जलनिहितडं । ता गच्छामि ताव परतीरं । तत्थ मे Tree कयाइ अलिसियपओयणसिद्धी भविस्स त्ति । गहियं परतीरगामियं भण्डं । संजत्तियं पवहणं । पसत्थतिहिकरण जोगेण बहुमानं वर्धयति, गौरवं जनयति, महार्घ्यतामुत्पादयति, सौभाग्यं करोति, छायामावहति, कुलं प्रकाशयति, रूपं प्रकाशयति, बुद्धिं प्रका शयति । अर्थवन्तो हि पुरुषा अददतोऽपि लोकानां श्लाघनीया भवन्ति । यदेव कुर्वन्ति तदेव तेषामशोभनमपि शोभनं वर्ण्यते, अभग्नप्रणयिप्रार्थनं चानुभवन्ति परार्थसंपादनसुखमिति । ततो यद्यपि एष मम पूर्वपुरुषोपार्जितोऽतिप्रभूतोऽस्ति, तथापि अलं तेन गुरुप्रयिनीसमानेन । ततोऽन्यमुपार्जयामि गच्छामि दिखाणिज्येनेति चिन्तयित्वा विज्ञप्तौ जननीजनको अनुमतश्च ताभ्यां गतो महता सार्थेन समहिलः पूर्वसमुद्रतटनिविष्टां वैजयन्तीं नाम नगरीम् । दृष्टो नरपतिः । बहुमानितश्च तेन । नियोजितं (विक्री) भाण्डम, न समासादित इष्टलाभः । चिन्तितं च तेन समागत एवं जलनिधितटम्, ततो गच्छामि तावत्परतीरम् । तत्र मे गतस्य कदाचिदभिलषितप्रयोजनसिद्धिर्भविष्यतीति । गृहीतं परतीरगामिकं भाण्डम् । संयात्रितं प्रवहणम् । प्रशस्ततिधिकरणयोगेन निर्गतो नगर्याः, गतः १ वदारे क २ उवज्जिणामि क । इलाहो क ।
Jain Education International
For Private & Personal Use Only
छट्टो
भवो ।
॥५३९॥
www.jainelibrary.org

Page Navigation
1 ... 546 547 548 549 550 551 552 553 554 555 556 557 558 559 560 561 562 563 564 565 566 567 568 569 570 571 572 573 574 575 576 577 578 579 580 581 582 583 584 585 586 587 588 589 590 591 592 593 594 595 596 597 598 599 600 601 602 603 604 605 606 607 608 609 610 611 612 613 614