Book Title: Samraicchakaha Part-1
Author(s): Haribhadrasuri, 
Publisher: Mangal Parekhno Khancho Jain Sangh - Shahpur - Ahmedabad

View full book text
Previous | Next

Page 514
________________ समराइच्चकहा । ॥५०५।। जस्स इह विम्हियाओ सत्तिनियाणाणि चिन्तयन्तीओ। न समल्लियन्ति दुग्गं परचकभए वि वाहीओ ॥ एकसरघायलद्धा जस्स य करिकुम्भदारणेकरसा । न विहलन्तसरीरा गच्छन्ति पयं पि केसरिणो ॥ सोखु केसरी आगओ त्ति आयण्णिय घेत्तृण कोर्दण्डं कण्णियसरंच एगागी चैव निग्गओ पल्लीओ। न दिट्ठो य णेण नग्गोपावन्तरि केसरी | गओ तस्स समीवं । गहिओ य णेण पद्विदेसे । वावाइओ तेण वलिऊण कैहारएण केसरी । तेण विय से तोडियं उत्तिमङ्गखण्डं । तओ सो 'नत्थि मे जीवियं'' ति मन्नमाणो जलणपवेसं काउमारद्धो । मुणिओ से एस वुत्तन्तो गेहिणीए । ओ सावि आवनसत्ता तं चेत्र काउं ववसिया, वारिया वि पल्लीवइणा न विरमइ ति । तओ तेण पेसिया अम्हे तीए संधारणत्थं पिउणो से आणयणनिमित्तं । वीररसपहाणो खुसी सयणवच्छलो य । ता न याणामो, किं पडिवज्जिस्पइ ति । महादुक्खपीडिया यह विस्मिता शक्तिनिदानानि चिन्तयन्त्यः । न समालीयन्ते ( समाश्रयन्ति) दुर्ग परचक्रभयेऽपि व्याध्यः (व्याघपत्न्यः) एकशरघात लब्धा ( प्राप्ता) यस्य च करिकुम्भदारणैकरसाः । नापि विह्वलच्छरीरा गच्छन्ति पदमपि केसरिणः ॥ स खलु केसरी आगत इत्याकर्ण्य गृहीत्वा कोदण्डं कर्णिकशरं च एकाक्येव निर्गतः पलितः । न दृष्टवानेन न्यग्रोधपादपान्तरितः केसरी | गतस्तस्य समीपम् । गृहीतश्च तेन पृष्ठदेशे । व्यापादितस्तेन वलित्वा कट्टारकेण केसरी । तेनापि च तस्य तोडितमुत्तमाङ्गखण्डम् । ततः स 'नास्ति मे जीवितम्' इति मन्यमानो ज्वलनप्रवेशं कर्तुमारब्धः । ज्ञातस्तस्यैष वृत्तान्तो गेहिन्या । ततः साऽपि आपनसत्त्वा तमेव कर्तुं व्यवसिता, वारिताऽपि पछिपतिना न विरमतीति । ततस्तेन प्रेषिता वयं तस्याः संधारणार्थं पितुस्तस्या आनयननिमित्तम् । वीररसप्रधानः खलु स स्वजनवत्सलश्च । ततो न जानीमः किं प्रतिपत्स्यत इति । महादुःखपीडिता असमर्थाश्च धर्तुमिमं १ सोय केसरी क । २ कोडंड क । ३ छुरियाए क । ४ तोडियं से उत्तिमङ्ग क । ५ जीयं क । ६ ययस्स ७ पल्लिक । ८ एसो क सम० ४३ १२७ Jain Education Inational For Private & Personal Use Only छो भवो । ||५०५।। ainelibrary.org

Loading...

Page Navigation
1 ... 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538 539 540 541 542 543 544 545 546 547 548 549 550 551 552 553 554 555 556 557 558 559 560 561 562 563 564 565 566 567 568 569 570 571 572 573 574 575 576 577 578 579 580 581 582 583 584 585 586 587 588 589 590 591 592 593 594 595 596 597 598 599 600 601 602 603 604 605 606 607 608 609 610 611 612 613 614