Book Title: Samraicchakaha Part-1
Author(s): Haribhadrasuri,
Publisher: Mangal Parekhno Khancho Jain Sangh - Shahpur - Ahmedabad
View full book text
________________
समराइच्च
कहा ।
॥५०९ ॥
૧૨૮
णावि मोयावेमि एयं । तेहिं भणियं । जई एवं, ता लहुं होहि' । तओ घेतूण नरिन्ददरिसणनिमित्तं दीणारसयस हसमुल्लं मुत्ताहलमालं गओ नरवइसमीवं । दिट्ठो य णेग राया । साहिऊण वुत्तन्तं विभत्तो चण्डालमन्तरेण नरवई । कओ से पसाओ। दूयसहिओ य तस्स मोक्aणनिमित्तं आगओ तमुद्दे । मोयाविओ एसो । 'तुम्भे इमस्स जीवियदायग' त्ति भणिऊण पूइया आरक्खिया । "देवाविऊण पाहेयं भणिओ य चण्डालो । भद्द, संपाडेहि समीहियं । 'अज्ज, मा तु सा अवस्था हवउ, जीए मए चिय पत्रयणं' ति भणिऊण [कैयञ्जलिउड खिइनिमियजाणुकरयलपुत्तिमङ्गो पणमिऊण सत्थवाहपुत्त]] गओ चण्डालो ।
'
atta paryaणहिं पत्तो उत्तरावह तिलय भूयं अयलउरं नाम पैट्टणं । दिट्ठो य राया। बहुमनिओ तेणं । विभागसंपविकिणियम भण्डं । समासाइओ अगुणो लाभो । ठिओ तत्थेव कयविकयनिमित्तं चत्तारि मासे । पुण्णोयएणं च वित्तं भव । ततो गृहीत्वा नरेन्द्रदर्शननिमित्तं दीनारशतसहस्रमूल्यां मुक्ताफलमालां गतो नरपतिसमीपम् । दृष्टश्च तेन राजा । कथयित्वा वृत्तान्तं विज्ञतश्चण्डालान्तरेण ( चण्डालसंबन्धेन ) नरपतिः । कृतस्तस्य प्रसादः । दूतसहितश्च तस्य मोक्षणनिमित्तमागतस्तमुद्देशम् । मोचित एषः । 'यूयमस्य जीवितदायकाः' इति भणित्वा पूजिता आरक्षकाः । दापयित्वा पाथेयं भणितश्च चण्डालः । भद्र ! संपादय समीहितम् | 'आर्य ! माव साऽवस्था भवतु यस्यां ममेत्र प्रयोजनम्' इति भणित्वा [ कृताञ्जलिपुटः क्षितिन्यस्तजानुकरतलोत्तमाङ्गः प्रणम्य सार्थवाह पुत्रं गतश्चण्डालः ॥
धरणोऽपि च कतिपयप्रयाणकैः प्राप्त उत्तरापयतिलकभूतमचलपुरं नाम पत्तनम् । दृष्टश्च राजा । बहु मानितस्तेन । विभागसंपत्त्या १ एहि क । २ 'परिहाविऊण जुवलं' इत्यधिकः कपुस्तके । ३ अयं पाठः खपुस्तके नास्ति । ४ " तस्स समीवाओ काएण न वुण चित्तेन" इत्यधिकः पाठः कपुस्तके | ५ तओ धरणो विक। ६ नवरं क । ७ इठलाहो क ।
Jain Education International
For Private & Personal Use Only
छट्टो
भवो ।
॥५०९॥
www.jainelibrary.org

Page Navigation
1 ... 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538 539 540 541 542 543 544 545 546 547 548 549 550 551 552 553 554 555 556 557 558 559 560 561 562 563 564 565 566 567 568 569 570 571 572 573 574 575 576 577 578 579 580 581 582 583 584 585 586 587 588 589 590 591 592 593 594 595 596 597 598 599 600 601 602 603 604 605 606 607 608 609 610 611 612 613 614