Book Title: Samraicchakaha Part-1
Author(s): Haribhadrasuri,
Publisher: Mangal Parekhno Khancho Jain Sangh - Shahpur - Ahmedabad
View full book text
________________
समराइच्चकहा।
॥५१६॥
। जायाए भएणं च मृढदिसामण्डलं तुरियतुरियं गच्छमाणो पत्तो महत्तमेत्तसेसे वासरे
बहुविहरुक्खसाहासंघट्टसंभवन्तवणदवं । वणदवपलित्तकन्दरविणिन्तसीहं । सीहहयपडिहयहत्थिकडेवर म्यारविसमं । विसमखलणदुक्खहिण्डन्तभीयमुद्धमयं । मयरुहिरपाणमुइयघोरन्तसुत्तवग्धं । वग्घभयपलायन्तमहिसउल । महिसउलचलणग्गलग्गगरुयअयगरं । अयगरविमुत्तनीसाससद्दभीमं ।
भीमबहुविहभमन्तकव्यायलुत्तसत्तं । सत्तखयकालसच्छह सिलिन्धनिलयं नाम पवयं ति । तत्थ य अणुचियचलणपरिसकणेण खीणगमणसति सेयजललवालिययणकमलं च पेच्छि ऊण लच्छि चिन्तियं धरणेण । अहो
॥५१६॥
RECRECTORORSASRHAGA-%
SonNORRA
जायाया भयेन च मूढदिग्मण्डलं त्वरितत्वरितं गच्छन् प्राप्तो मुहूर्तमात्रशेषे वासरे
बहुविधवृक्षशाखासंघट्टसंभवदनदवं, वनवप्रदीप्तकन्दराविनिर्यत्सिंहम् । सिंहहतप्रतिहतहस्तिकलेवरकचवरविषम, विषमस्खलनदुःखहिण्डमानभीतमुग्धमृगम् । मृगरुधिरपानमुदितघुरतसुप्तव्याघ्र, व्याघ्रभयपलायमानमहिषकुलम् । महिषकुलचलनापलग्नगुरुकाजगरं, अजगरविमुक्तनिःश्वासशब्दभीमम् । भीमबहुविधभ्रमत्क्रव्यादलुप्तसत्त्वं, सत्त्वक्षयकालसच्छायं शिलिन्धनिलयं नाम पर्यतमिति ।
१ -मुहं क, -मुहओ ख। २ चलणमग्मगव्य अयगरं ख, चलण यभगागरूय-ग। ३ -गमुत्त-क-ख। ४ णीलुत्त ख। ५ सिगिंध-ख, पिलिंध-ग।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 523 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538 539 540 541 542 543 544 545 546 547 548 549 550 551 552 553 554 555 556 557 558 559 560 561 562 563 564 565 566 567 568 569 570 571 572 573 574 575 576 577 578 579 580 581 582 583 584 585 586 587 588 589 590 591 592 593 594 595 596 597 598 599 600 601 602 603 604 605 606 607 608 609 610 611 612 613 614