Book Title: Samraicchakaha Part-1
Author(s): Haribhadrasuri, 
Publisher: Mangal Parekhno Khancho Jain Sangh - Shahpur - Ahmedabad

View full book text
Previous | Next

Page 539
________________ 1-9815 भवो। ॥५३०॥ समराइच्च-18|| बद्धो वल्लिरज्जूए । पयहाविओ समहिलिओ चेव चण्डियाययणं । गओ थेवं भूमिभागं । दिद्वं च णेण चण्डियाययणपासमण्डलं । कहा। कीइसं । परिसडियजिण्णरुक्खगुदेहियखइयकट्ठसंघायसंकुलं भुयङ्गमिहुणसणाहवियडवम्मीयं परत्तमुहलसउ गगणकयवमालं वियडत रुखन्धबहलरुहिरायडियतिसूलसंघायं पायवसाहावबद्धमहिस मेसमुहपुच्छखुरसिङ्गसिरोहराचीरनिवहं ति। अवि य ॥५३०॥ वायससउन्तसंवलियगिद्धवन्देहि विप्फुरन्तेहिं । पडिबसूरकिरणं करङ्ककलियं मसाणं व ॥ गहभूयजक्खरक्खसपिसायसंजणियहिययपरिओसं । रुहिरबलिखित्तपसमियनिस्सेसधरारउग्घायं ॥ तं च एवगुणाहिराम चण्डियाययणपासमण्डलं सभयं वोलिऊण आययणं पेच्छिउं पयत्तो । धवलवरनरकलेवरवित्थिण्णुत्तङ्गपडियपायारं । उब्भडकबन्धविरइयतोरणपडिबद्धसिरमालं ॥ वल्लिरज्ज्वा । प्रवर्तितः समहिलिक एव चण्डिकायतनम् । गतः स्तोकं भूमिभागम् । दृष्टं च तेन चण्डिकायतनपार्श्वमण्डलम् । कीहशम् । परिशटितजीर्णवृक्षगोदेहिकाखादितकाष्ठसंघातसंकुलं भुजगमिथुनसनाथविकटवल्मीकं प्ररक्तमुखरशकुनगणकृत(वमाल दे.) कोलाहल विकटतरुस्कन्धबहलरुधिराकृष्टत्रिशूलसंघातं पादपशाखावबद्धमहिष-मेषमुखपुच्छखुरशङ्गशिरोधराचीरनिवहमिति । अपि च वायसशकुन्तसंवलितगृधवन्द्र विस्फुरद्भिः । प्रतिबद्धसूर्यकिरण करङ्ककलितं श्मशानमिव । ग्रहभूतयक्षराक्षसपिशाचसंजनितहृदयपरितोषम् । रुधिरबलिक्षिप्तप्रशमितनिःशेषधरारजउद्धातम् (समूहम् ) ॥ तं चैवंगुणाभिरामं चण्डिकायतनपार्श्वमण्डलं सभयं व्यतिक्रम्यायतनं प्रेक्षितुं प्रवृत्तः । धवलवरनरकलेवरविस्तीर्णोत्तुङ्गघटितप्राकारम् । उद्भटकबन्धविरचिततोरणप्रतिबद्धशिरोमालम् ॥ १ उद्देहिया-क। Jain Education international For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 537 538 539 540 541 542 543 544 545 546 547 548 549 550 551 552 553 554 555 556 557 558 559 560 561 562 563 564 565 566 567 568 569 570 571 572 573 574 575 576 577 578 579 580 581 582 583 584 585 586 587 588 589 590 591 592 593 594 595 596 597 598 599 600 601 602 603 604 605 606 607 608 609 610 611 612 613 614