Book Title: Samraicchakaha Part-1
Author(s): Haribhadrasuri, 
Publisher: Mangal Parekhno Khancho Jain Sangh - Shahpur - Ahmedabad

View full book text
Previous | Next

Page 538
________________ समराइच्चकहा। ।।५२९ ॥ सम० ४५ 933 कयन्ताभिभूयस्स न जुत्तमिह चिट्टिउं । ता पराणेमि ताव एयं दन्तउरनिवासिणो खन्ददेवमाउलस्स समीवं; पच्छा जहाजुत्तं करेस्सामिति । साहियं लच्छीए । बहुमयं च तीए । पयट्टाणि दन्तउरं ॥ इओ य न लद्धो सत्थवाहतो त्ति संजायसोएण पञ्चइयनिययपुरिसाण समप्पिओ सत्यो काल सेणेण । भणिया य एए । हरे, पावयवो तुम्हेहिं एस महाणुभावस्स गुरूणं ति । चिन्तियं च णेण । जइ वि न संपन्नमोवाइयं, तहावि कायम्बरीए जहा भणियमेव बलि विहाणं काऊण पइन्नं पि ताव सफलं करेमि त्ति । पेसिया बलिपुरिसनिमित्तं सवरपुरिसा । कराविया कायम्बरीए पूया, मज्जिओ गिरिनईए, परिहियाई वक्कलाई, कया कणवीरमुण्डमाला, रयाविया महामहल्लकट्ठेहिं चिया, पयट्टो चण्डियाययणं ॥ दन्तउरपत्थओ बिईंयदियहंमि अरुणुग्गमे वेव कायम्बरिं परिब्भमन्तेर्हि समासाइओ सत्यवाहपुत्ती कालसेणसबरेहिं । स्थातुम् । ततः परानयामि तावदेतां दन्तपुरनिवासिनः स्कन्ददेवमातुलस्य समीपम् पश्चाद् यथायुक्तं करिष्यामीति । कभितं लक्ष्म्यै । बहुमतं च तया । प्रवृत्तौ दन्तपुरम् ॥ इतश्च न लब्धः सार्थवाहपुत्र इति संजातशोकेन प्रत्ययितनिजपुरुषेभ्यः समर्पितः सार्थः कालसेनेन । भणिताञ्चैते । अरे प्रापयितव्यो युष्माभिरेष महानुभावस्य गुरुणामिति । चिन्तितं च तेन यद्यपि न संपन्नमौपयाचितं तथापि कादम्बर्या यथाभणितमेव बलिविधानं कृत्वा प्रतिज्ञामपि तावत्सफलां करोमीति । प्रेषिता बलिपुरुषनिमित्तं शवरपुरुषाः । कारिता कादम्बर्याः पूजा, मज्जितो गिरिणद्याम्, परिहिता नि वल्कलानि, कृता करवीरमुण्डमाला, रचिता महामहाकाष्ठैश्चिता, प्रवृत्तश्चण्डिकाऽऽयतनम् || इतश्च दन्तपुरप्रस्थितो द्वितीयदिवसेऽरुणोद्गमे एव कादम्बरीं परिभ्रमद्भिः समासादितः सार्थवाहपुत्रः कालसेनशबरैः । बद्धो १ -मामयस्स क । २ बीय-क । ३ महामुल्ल ग national For Private & Personal Use Only छट्टो भवो । ॥५२९॥ www.jainelibrary.org

Loading...

Page Navigation
1 ... 536 537 538 539 540 541 542 543 544 545 546 547 548 549 550 551 552 553 554 555 556 557 558 559 560 561 562 563 564 565 566 567 568 569 570 571 572 573 574 575 576 577 578 579 580 581 582 583 584 585 586 587 588 589 590 591 592 593 594 595 596 597 598 599 600 601 602 603 604 605 606 607 608 609 610 611 612 613 614