Book Title: Samraicchakaha Part-1
Author(s): Haribhadrasuri, 
Publisher: Mangal Parekhno Khancho Jain Sangh - Shahpur - Ahmedabad

View full book text
Previous | Next

Page 543
________________ समराइच्चकहा। भवो। ॥५३४॥ ॥५३४॥ पत्थेमि एणं पत्थणं' ति । निवेइयं कालसेणस्स । भणियं च णेण । जीवियं मोत्तूण पत्थेउ भदो त्ति । धरणेण भणियं । मोतूण एवं मंवावासुत्ति । तओ बाहजलभरियलोयणेण अहे को उण एसो परोवयारतलिच्छयाए अप्पाणयं वावायणे समप्पेइ सुमरावेह मे सत्थवाहपुत्तं'ति भणिऊण मुच्छिओ कालसेणो, निवडिओ धरणिबढे । बीजिओ किसोरएण । लद्धा चेयणा । भणियं णेण । भद्द किसोरय, निरूवेहि एयं, को उण एसो महाणुभावो सत्यवाह पुत्तस्स चेट्ठियं अणुकरेइ । निरूविऊण भणियं किसोरएण । भो इमाए अणनसरिसीए आगिईए सो चेवे मे पडिहायइ ति । ता सयमेव निरूवेउ पल्लीवई । तओ हरिसविसायगम्भिणं निरूविओ णेण पञ्चभिन्नाओ य । छोर्डिया से बन्धा । खग्गं मोत्तूण निविडिओ चलणेसु । भणियं च णेण । सत्यवाहपुत्त, खमियन्यो मह एस अवराहो । धरणेण भणियं । मो महापुरिस, अहिप्पेयफलसाहणेण गुणो खु एसो, कहमवराहो ति कालसेणेण चिन्तियं । नृणं सेनाय | भणितं च तेन-जीवितं मुक्त्वा प्रार्थयतां भद्र इति । धरणेन भणितम्-मुक्त्वा एतं मां व्यापादयेति । ततो वाष्पजलभतलोचनेन 'अथ कः पुनरेष परोपकारतत्परतया आत्मानं व्यापादने समर्पयति, स्मरयति मे सार्थवाहपुत्रम्' इति भणित्वा मूञ्छितः कालसेनः, निपतितो धरणीपृष्ठे । वीजितः किशोरकेन । लब्धा चेतना । भणितं च तेन-भद्र किशोरक ! निरूपयैतम् , कः पुनरेष महानुभावः सार्थवाहपुत्रस्य चेष्टितमनुकरोति । निरूप्य भणितं किशोरकेन-भो अनयाऽनन्यसदृश्याऽऽकृत्या स एव मे प्रतिभातीति । ततः स्वयमेव निरूपयतु पल्लीपतिः । ततो हर्षविषादगभितं निरूपितस्तेन प्रत्यभिज्ञातश्च । छोटितास्तस्य बन्धाः। खड्गं मुक्त्वा निपतितश्चरणयोः । भणितं च तेन-सार्थवाहपुत्र! क्षन्तव्यो मभेषोऽपराधः । धरणेन भणितम्-भो महापुरुष ! अभिप्रेतफलसाधनेन गुणः खल्वेषः, कथम १ अहो ख । २ सुमरेइ क । ३ समुच्छि ओ क । ४ -सरिसाए ख । च्चेव क । ६ कालसेणेण लूणा से क । ७ मम क । ८ महासत्तक । Jain Education on For Private & Personal Use Only mainelibrary.org

Loading...

Page Navigation
1 ... 541 542 543 544 545 546 547 548 549 550 551 552 553 554 555 556 557 558 559 560 561 562 563 564 565 566 567 568 569 570 571 572 573 574 575 576 577 578 579 580 581 582 583 584 585 586 587 588 589 590 591 592 593 594 595 596 597 598 599 600 601 602 603 604 605 606 607 608 609 610 611 612 613 614