Book Title: Samraicchakaha Part-1
Author(s): Haribhadrasuri,
Publisher: Mangal Parekhno Khancho Jain Sangh - Shahpur - Ahmedabad
View full book text
________________
समराइच्चकहा।
॥५३२॥
॥५३२॥
कोदण्डखग्गघण्टयमहिसासुरपुच्छवावडकराए । कच्चाइणिपडिमाए विहूसियं घोररूवाए ॥ तओ तं दट्टण चिन्तियं धरणेणं
सक्का सीहस्स वणे पलाइउं वारणस्स य तहेव । सुकयस्स दुक्कयस्स य भण कत्थ पलाइउं सक्का ॥
एवं च चिन्तयन्तो छूढो सवरेहि वन्द्रम_मि । अह बन्धिऊण गाढं पुव्वविरुद्धेहि व खटेहि ॥ एत्यन्तरंमि समागओ चण्डियाययणं कालसेणो, पडिओ चण्डियाए चलणेसु, भणियं च सगग्गयक्खरं । भयवइ, जइ वि न को तए महं पसाओ, तहावि जम्मन्तरे वि जहा न एवं दुक्खभायणं हवामि, तहा तर कायव्वं ति । 'सत्यवाहपुत्तावयारकरणेण जं महं दुक्ख, तं तुम चेव जाणसि त्ति भणिऊण भणिो कुरङ्गओ। हरे, निवेएहि भयवईए बलिं । तेण जं देवो आणावेइ' ति भणिऊण
कोदण्डखड्गघण्टामहिषासुरपुच्छव्यापृतकरया । कात्यायनीप्रतिमया विभूषितं घोररूपया ॥ ततस्तं दृष्ट्वा चिन्तितं धरणेन ।
शक्ताः सिंहादु बने पलायितुं वारणात्तथैव । सुकृताद् दुष्कृताच्च भण कुत्र पलायितुं शक्ताः ॥
एवं च चिन्तयन् क्षिप्तः शबरैर्वन्द्रमध्ये । अथ बद्ध्वा गाढं पूर्वविरुद्धैरिव खलैः ॥ अत्रान्तरे समागतश्चण्डिकायतनं कालसेनः । पतितश्चण्डिकायाश्चरणयोः । भणितं च सगद्गदाक्षरम् । भगवति ! यद्यपि न कृतस्त्वया मम प्रसादः, तथापि जन्मान्तरेऽपि यथा नैवं दुःखभाजनं भवामि तथा त्वया कर्तव्यमिति । 'सार्थवाहपुत्रापकारकरणेन यन्महद् दुःखं तत्त्वमेव जानासि' इति भणित्वा भणितः कुरङ्गकः । अरे निवेदय भगवत्यै बलिम् । तेन 'यद्देव आज्ञापयति' इति भणित्वा
१ हथिणो ब्व मत्तस्स ! क । २ चिन्ति ऊ ख ।
AACKAGRA
Jain Education then.tional
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 539 540 541 542 543 544 545 546 547 548 549 550 551 552 553 554 555 556 557 558 559 560 561 562 563 564 565 566 567 568 569 570 571 572 573 574 575 576 577 578 579 580 581 582 583 584 585 586 587 588 589 590 591 592 593 594 595 596 597 598 599 600 601 602 603 604 605 606 607 608 609 610 611 612 613 614