Book Title: Samraicchakaha Part-1
Author(s): Haribhadrasuri, 
Publisher: Mangal Parekhno Khancho Jain Sangh - Shahpur - Ahmedabad

View full book text
Previous | Next

Page 534
________________ समराइच छटो भवो। ॥५२५॥ ॥२५॥ Re जो भवं विय अचोरो चेव 'चोरो'त्ति कलिय गहिओ अहं महया दविणजाएण पेच्छि ऊण नरवई तए विमोइओ त्ति । धरणेण भणियं । | भद्द, थेवमेयं । मोरिएण भणिय । ता साहेउ अजो, कहं पुण अजस्स ईइसी अत्यत्ति । धरणेण भणियं । भद्द, देव्वं एत्थ पुच्छसु त्ति । मोरिएण चिन्तियं । न एत्थ कालक्खेवेण पओयणं, अहिमाणी य एसो कहं कहइस्सइ । किं वा कहिएणं । विचित्ताणि विहिणो विलसियाणि । ता किं ममेइणा निब्बन्धेण । अहवा कहियं चेवाणेण परमत्थओ 'देवं पुच्छसुति भणमाणेण | ता इमं ताव एत्थ पत्तयालं, जे एसो इओ लहुं विसज्जीयइ त्ति । चिन्तिऊण भणिओ खुएसो । अन्ज, किं बहुणा जंपिएण मोत्तूण विसायं लहुं अवैकमसु । धरणेण भणियं । भद्द, न खलु अहं परपाणेहिं अत्तणो पाणे रक्खेमि । ता वावाएहि म, निदेसकारी खु तुम ति । मोरिएण भणियं । अज, अलं मज्झ पाणविणास सङ्काए । सतपुरिसो खु एस राया, न अम्हाणं अवराहसए वि य पाणवावति करेइ । अगच्छमाणे य स्मरसि मामायामुख्यां विमोचितम् । धरणेन भणितम् न सुष्ठु स्मरामि । मौर्येण भणितम्-कथं न स्मरसि, यो भवानिव अचोर एव 'चोर' इति कलयित्वा गृहीतोऽहं महता द्रविणजातेन प्रेक्ष्य नरपतिं त्वया विमोचित इति । धरणेन भणितम्-भद्र ! स्तोकमेतद् । मौर्यण भणितम्ततः कथयत्वार्यः, कथं पुनरार्थस्य ईदृशी अवस्थेति । धरणेन भणितम्-भद्र ! दैवमत्र पृच्छेति । मौर्येण चिन्तितम्-नात्र कालझेपेण प्रयोजनम्, अभिमानी चैष कथं कथयिष्यति, किंवा कथितेन । विचित्राणि विधेविलसितानि। ततः किं ममतेन निर्बन्धेन । अथवा कथितमेवानेन परमार्थतो 'देवं पृच्छ'इति भणता । तत इ तावत्र प्राप्तकालम्, यदेव इतो लघु विसज्यते इति । चिन्तयित्वा भणितः खल्वेषः । आर्य। किं बहुना जल्पितेन, मुक्त्वा विषादं लघु अपक्राम । धरणेन भणितम्-भद्र ! न खल्वहं परप्राणैरात्मनः प्राणान् रक्षामि । ततो व्यापादय माम् । निर्देशकारी खलु त्वमिति । मौर्येण भणितम्-आर्य ! अलं मम प्राणविनाशशङ्कया। सत्पुरुषः खल्वेष राजा, नास्माकमपराधशतेऽपि च १ पओयणं ति क । २ कहिस्सइ क । ३ विसज्जियइ ख । ४ अवकमाहि क । ५ आएसयारी क । ६-विणासणासंकाए क । ७ सत्तबुरिसिओ क ८ विवित्तिक । Jain Education anal For Private & Personal Use Only WOW ainelibrary.org

Loading...

Page Navigation
1 ... 532 533 534 535 536 537 538 539 540 541 542 543 544 545 546 547 548 549 550 551 552 553 554 555 556 557 558 559 560 561 562 563 564 565 566 567 568 569 570 571 572 573 574 575 576 577 578 579 580 581 582 583 584 585 586 587 588 589 590 591 592 593 594 595 596 597 598 599 600 601 602 603 604 605 606 607 608 609 610 611 612 613 614