Book Title: Samraicchakaha Part-1
Author(s): Haribhadrasuri,
Publisher: Mangal Parekhno Khancho Jain Sangh - Shahpur - Ahmedabad
View full book text
________________
समराइच्चकहा।
॥५१८॥
॥५१८॥
ना
।
पेच्छिऊण तीए य किर रसेण संगयं सिलीभूयमवि सोणियं उदयसारिच्छे हवई' ति ता एएण सुमरियपओएणं 'दमि से तुवरिट्ठिया- | रसेणं संपाडिओदयभावं बाहुसिरामोक्खणेण नियमेव रुहिरं, इमिणा य वणदवग्गिणा पइऊण छुहावणोयणनिमित्तं ऊरुमंसं ति; अन्नहा | निस्संसय न होइ एसा, विवनाए य इमीए कि महं जीविएणं; अत्थि य मे वणसंगेहणं ओसहिवलयं, तेण रुहिरसंगरणेव अवणीयवणवेयणो इमीए वि न दुक्ख कारणं भविस्सइ' ति चिन्तिऊण नियच्छुरियाए पलासपत्तपुडयंमि संपाडियं समीहियं ति । गओ य तीसे समीवं । भणिया य एसा । सुन्दरि, संपन्नमुदय, ता पियउ सुन्दरी । पियं च णाए । समासत्था एसा । उवणीयं च से मंस । भणियं णेणं । सुन्दरि, एयं खु वणदवविवन्नससयमंसं, भुक्खिया य तुम, ता आहारसु त्ति । आहारियमिमीए ॥
तओ कंचि वेलं गमेऊण पयट्टाणि दिणयराणुसारेण उत्तरामुहं । पत्ताणि य महासरं नाम नयरं । अत्थमिओ सूरिओ त्ति न पइभणित्वा आरूढस्तरुवरम् । प्रलोकितमुदकं न पुनरुपलब्धम् । तत 'उदकमन्तरेण नेषा जीवति' इति तुवर्थस्थिका प्रेक्ष्य तस्याश्च किल रसेन संगतं शिलीभूतमपि शोणितमुदकसदृशं भवति' इति तत एतेन स्मृतप्रयोगेण ददामि तस्यै तुवर्यस्थिकारसेन संपादितोदकभावं याहुशिरामोक्षणेन निजमेव रुधिरम् , अनेन च वनवाग्निना पक्त्वा क्षुदपनो निमित्तमूरुमांसमिति, अन्यथा निःसंशयं न भवत्येषा, विपन्नायां चास्यां किं मम जीवितेन, अस्ति च मे व्रणरोहणमोषधिवलयम् , तेन रुधिरसंगतेनैवापनीतवणवेदनोऽस्या अपि न दुःखकारण भविष्यति' इति चिन्तयित्वा निजच्छुरिकया पलाशपत्रपुटे संपादितं समीहितमिति । गतश्च तस्याः समीपम् । भणिता | चैषा-सुन्दरि ! संपन्नमुदकम् , ततः पिबतु सुन्दरी । पीतं चानया । समाश्वस्तैषा । उपनीतं च तस्य मांसम् । भणितं च तेनसुन्दरि ! एतत्खलु वनवविपन्नशशकमांसम्, बुभुक्षिता च त्वम् , तत आहरेति । आहृतमनया ॥
१ जीए य क । २ तुवरहिया क । ३ नास्ति क-ख पुस्तके ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 525 526 527 528 529 530 531 532 533 534 535 536 537 538 539 540 541 542 543 544 545 546 547 548 549 550 551 552 553 554 555 556 557 558 559 560 561 562 563 564 565 566 567 568 569 570 571 572 573 574 575 576 577 578 579 580 581 582 583 584 585 586 587 588 589 590 591 592 593 594 595 596 597 598 599 600 601 602 603 604 605 606 607 608 609 610 611 612 613 614