Book Title: Samraicchakaha Part-1
Author(s): Haribhadrasuri,
Publisher: Mangal Parekhno Khancho Jain Sangh - Shahpur - Ahmedabad
View full book text
________________
भवो।
॥५१९॥
समराइच-दा द्वाणि नयरं । ठियाणि जक्खालए । तओ अइकन्ते जाममेत्ते जंपियं लच्छीए । अजउत्त, तिसाभिभूय म्हि । धरणेण भणियं । सुन्दरि, कहा। चिट्ट तुमं, आणेमि उदयं नईओ। गहिओ तत्थ वारओ, आणीयमुदयं । पीयं च णाए। पसुत्तो धरणो । चरिमजामंमि य विउद्धा
लच्छी । चिन्तियं च णाए । अणुकूलो मे विही, जेण एसो ईइस अवत्थं पाविओ त्ति। ता केण उवाएण इओ वि अहिययरं से हवेज्ज ॥५१९॥
त्ति। एत्थन्तरंमि य आरक्खियपुरिसपेल्लिओ गहियरयणभण्डो खीणगमणसत्ती पविट्ठो चण्डरुद्दाभिहाणो तक्करो । रुद्रं च से वारं। भणियं चारक्खियनरेहिं । अरे, अप्पमत्ता हवेजह । गहिओ खु एसो, कहिं वच्चइ ति । सुयं च एयं लच्छीए, आयण्णिओ चण्ड- | रुद्दपयसदो। चिन्तियं च णाए । भवियध्वं एत्य कारणेण । ता पुच्छामि एयं, किं पुण इमं ति । कयाइ पुजन्ति मे मणोरहा । तो दीहसुंकारपिसुणियं गया चण्डरुद्दसमी । पुच्छिओ एसो । भद्द, को तुम, किंवा एए दुवारदेसंमि इमं बाहरन्ति । तेण भणियं ।
ततः काञ्चिद् वेलां गमयित्वा प्रवृत्तौ दिनकरानुसारेणोत्तरामुखम् । प्राप्तौ च महाशरं नाम नगरम् । अस्तमितः सूर्य इति न प्रविष्टौ नगरम् । स्थितौ यक्षालये । ततोऽतिक्रान्ते याममात्रे जल्पितं लक्ष्म्या-आर्यपुत्र ! तृषाऽभिभूताऽस्मि । धरणेन भणितम्-सुन्दरि । तिष्ठ त्वम् , 'आनयाम्युदकं नद्याः, गृहीतस्तत्र वारकः (पात्रम्), आनीतमुदकम् । पीतं चानया। प्रसुप्तो धरणः। चरमयामे च विबुद्धा लक्ष्मीः । चिन्तितं चानया-अनुकूलो मे विधिः, येन एष ईदृशीमवस्था प्रापित इति । ततः केनोपायेन इतोऽप्यधिकतरं तस्य भवेदिति । अत्रान्तरे चारक्षकपुरुषपीडितो गृहीतरत्नभाण्डः क्षीणगमनशक्तिः प्रविष्टश्चण्डरुद्राभिधानस्तस्करः। रुद्धं च तस्य द्वारम् । भणितं चारक्षकनरैः-अरे अप्रमत्ता भवत । गृहीतः खल्वेषः, कुत्र व्रजतीति । श्रुतं चैतद् लक्ष्म्या, आकर्णितश्चण्डरुद्रपदशब्दः । चिन्तितं चानयाभवितव्यमत्र कारणेन । ततः पृच्छाम्येतम् , किं पुनरिदमिति । कदाचित् पूर्यन्ते मे मनोरथाः। ततो दीर्घसुत्कारपिशुनितं गता चण्डरुद्रसमीपम् । पृष्ट एषः-भद्र ! कस्त्वम् , किंवा एते द्वारदेशे इदं व्याहरन्ति । तेन भणितम्-सुन्दरि ! अलं मया (मे प्रश्नेन);
SAAEAR
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 526 527 528 529 530 531 532 533 534 535 536 537 538 539 540 541 542 543 544 545 546 547 548 549 550 551 552 553 554 555 556 557 558 559 560 561 562 563 564 565 566 567 568 569 570 571 572 573 574 575 576 577 578 579 580 581 582 583 584 585 586 587 588 589 590 591 592 593 594 595 596 597 598 599 600 601 602 603 604 605 606 607 608 609 610 611 612 613 614