Book Title: Samraicchakaha Part-1
Author(s): Haribhadrasuri, 
Publisher: Mangal Parekhno Khancho Jain Sangh - Shahpur - Ahmedabad

View full book text
Previous | Next

Page 519
________________ छट्टो भयो। | ॥५१०॥ समराइच्च-6 पभूयं दविणजाय । संखावियं च णेग, जाव अस्थि कोडिमेत्तं ति तो गहियं मायन्दिसंववहारोचियं भण्डं । भराविओ सत्थो। कहा। पयट्टो नियदेसागमणनिमित्तं महया चडयरेण । पइदियहपयाणेग य सवरबह गेयसु (मु) हियायजूहं । थेवदियहेहि सत्यो पत्तो कायम्बरि अडवि । ॥५१०॥ वसहमयमहिससलकोलसयसंकुलं महाभीमं । माइन्दविन्दचन्दणनिरुद्धससिसूरकरपसरं ॥ फलपुट्टतरुवरद्वियपरयुद्वनिमुकविसमहलबोलं । *तरुकेणइकयन्दोलणवाणरवुक्काररमणिज्ज ॥ मयणाहदरियरुचियसदसपुलत्थफिडियगयजूहं । वण दवजालावेढियचलमयरायन्तगिरिनियरं ।। च विक्रीतमनेन भाण्डम् । समासादितोऽगुणो लामः । स्थितस्तत्रैव क्रयविक्रयनिमित्तं चतुरो मासान् । पुण्योइयेन चार्जितं प्रभूतं द्रविणजातम् । संख्यातितं च तेन, यावदस्ति कोटिमात्रमिति । ततो गृहीतं माकन्दीसंव्यवहारोचितं भाण्डम् । भरितः सार्थः । प्रवृत्तो निजदेशागमननिमित्तं महताऽऽइम्बरेण । प्रतिदिवसप्रयाणेन च शबरवधूगेयमुग्धमृगयूधाम् । स्तोकदिवसैः सार्थः प्राप्तः कादम्बरीमटवीम् ।। धृषभ मृग-महिष-शार्दूल-कोलशतसंकुलां महाभीमाम् । माकन्दवृन्द-चन्दननिरुद्धशशि-सूरकरप्रसराम्। , फलपुष्टतरुवरस्थितपरपुष्टविमुक्तविषमकोलाहलाम् । तरुलताकृतान्दोलनवानरवुत्काररमणीयाम् ॥ मृगनाथदृप्तरुञ्जितशब्दसमुत्रस्तस्फेटितगजयूथाम् । वन दवज्वालावेष्टितचलन्मृगराजगिरि निकराम् ।। * कणई (दे) तरुलतेत्यर्थः । १ -कणय क। -भिडिय-क। समराइच्च SAMRACHAR NARASIRAHABAR Jaineelalon Intemational For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538 539 540 541 542 543 544 545 546 547 548 549 550 551 552 553 554 555 556 557 558 559 560 561 562 563 564 565 566 567 568 569 570 571 572 573 574 575 576 577 578 579 580 581 582 583 584 585 586 587 588 589 590 591 592 593 594 595 596 597 598 599 600 601 602 603 604 605 606 607 608 609 610 611 612 613 614