Book Title: Samraicchakaha Part-1
Author(s): Haribhadrasuri, 
Publisher: Mangal Parekhno Khancho Jain Sangh - Shahpur - Ahmedabad

View full book text
Previous | Next

Page 479
________________ पञ्चमी भवो ||४७०॥ समराइच-5 तवोवणमणरई । अहमवि य सयलविज्जाहरिन्दसमुइओ पविट्ठो नयरं । दिवा य विरहपरिदुब्बलङ्गी आणन्दवाहोल्ललोयणा देवी । कहा ईसि विहसियं मए । विलिया य एसा रूवविम्हयक्खित्तहियएहिं पणमिया विज्जाहरिन्देहिं । कयाओ नयरववत्थाओ । अहिसित्तो अहयं उभयबलविजाहरीसरेहिं तत्थ रज्जे । ठावियाओ नीईओ। ॥४७॥ वोलीणा कइवयदियहा । तओ समं कइचयविज्जाहरेहि विलासवईए य गओ गुरुजणदसणत्थं । वन्दिया तेसिं चलणा। जणिओ विभूइदसणेण आणन्दो । विलासवईनिग्गमणदुहिओ य सिद्धाएसमुणियसयलवुत्तन्तो तप्पभूइ कुविओ अणङ्गबईए गन्तूण सविणयं पसाइओ ईसाणचन्दो । एवं गमिऊण कइवयदियहे समागओ निययरज्जे । अइक्वन्तो कोइ कालो रज्जसुहमणुहवन्तस्स । अन्नया य मेरु व्य तुङ्गयाए घणतमालभमरञ्जणसरिसदेहच्छवी एरावणसरिसो चउदन्तमुसलो चरिमजामावसेसाए रयणीए दिट्ठो समाहतं जयतूर्यम् । ततो मया दीयमानमपि राज्यमनिष्ट्वा गतः तपोवनमनगरतिः । अहमपि च सकलविद्याधरसमुदितः प्रविष्टो नगरम् । | दृष्टा च विरहपरिदुर्बलाङ्गी आनन्दबाष्पाद्रलोचना देवी। ईषद् विहसितं मया । त्रीडिता चैषा रूपविस्मयाक्षिप्तहृदयैः प्रणता विद्याधरेन्द्रैः। कृता नगरव्यवस्थाः । अभिषिक्तोऽहमुभयबलविद्याधरेश्वरैस्तत्र राज्ये । स्थापिता नीतयः । ___ व्यतिक्रान्ताः कतिपयदिवसाः। ततः समं कतिपयविद्याधरैविलासवत्या च गतो गुरुजनदर्शनार्थम् । वन्दितास्तेषां चरणाः । जनितो विभूतिदर्शनेनानन्दः। विलासवतीनिर्गमनदुःखितश्च सिद्धादेशज्ञातसकलवृत्तान्तस्तत्प्रभृति कुपितोऽनङ्गवत्यै गत्वा सविनयं प्रसादित ईशानचन्द्रः । एवं गमयित्वा कतिपर दिवसान् समागतो निजराज्ये । अतिक्रान्तः कोऽपि कालो राज्यसुखमनुभवतः । ___ अन्यदा च मेरुरिव तुङ्गतया घन-तमाल-भ्रमरा-अनसदृशदेहच्छविरैरावणसदृशश्चतुर्दन्तमुशलश्चरमयामावशेषायां रजन्यां दृष्टो Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538 539 540 541 542 543 544 545 546 547 548 549 550 551 552 553 554 555 556 557 558 559 560 561 562 563 564 565 566 567 568 569 570 571 572 573 574 575 576 577 578 579 580 581 582 583 584 585 586 587 588 589 590 591 592 593 594 595 596 597 598 599 600 601 602 603 604 605 606 607 608 609 610 611 612 613 614