Book Title: Prashamrati Prakarana
Author(s): Umaswami, Umaswati,
Publisher: Devchand Lalbhai Pustakoddhar Fund
View full book text
________________
प्रशमरतिः हारि.वृत्तिः
धर्माद्युपकाराः
धर्मो-धर्मास्तिकायो, गतिस्थितिमतां द्रव्याणां यथासंभवं सम्बन्धः कार्यः, तत्र गतिपरिणतानां द्रव्याणां-जीवपुद्गलानां गत्युपग्रहस्य विधाता-कर्ता धर्मास्तिकायः। स्थितिपरिणतानां तु स्थित्युपकर्ताऽधर्मास्तिकायः । तथा अवकाशदानोपकृद्अवगाहतां च द्रव्याणामवकाशदानमुपकरोति, किं तत् ?-गगनं-आकाशास्तिकाय इति ॥ २१५ ॥
अथ पुद्गलद्रव्यस्य के उपकारा इत्याहस्पर्शरसवर्णगन्धाः शब्दो बन्धोऽथ सूक्ष्मता स्थौल्यम । संस्थानं भेदतमश्छायोद्योतातपश्चेति ॥ २१६॥ कर्मशरीरमनोवाग्विचेष्टितोच्यासदुःखसुखदाः स्युः। जीवितमरणोपग्रहकराश्च संसारिणः स्कन्धाः॥२१७॥ स्पर्शो-गुरुलघुमृदुकठिनशीतोष्णस्निग्धरूक्षभेदादष्टविधः, तिक्तकटुकषायाम्लमधुरभेदात्पञ्चविधो रसः, एवं कृष्णादिः पञ्चधा वर्णः, सुरभीतरभेदो गन्धः, कृतद्वन्द्वाः, एते चित्रभेदाः पुद्गलद्रव्यस्योपकार का] इति शेषः । शब्दोऽनेकप्रकारः, सोऽपि तस्यैवोपकारः, एवं सर्वत्र योजना, बन्धः कर्माणूनां आत्मप्रदेशैः सह, अथ पूरणे, सूक्ष्मता-सूक्ष्मपरिणामः, यत्सद्भावे पुद्गलाः साक्षादिन्द्रियैर्न गृह्यन्ते, तथा स्थौल्यं-स्थूलता, यत्सद्भावे ग्रहणधारणयोग्याः स्कन्धाः, तथा संस्थानं वृत्तव्यस्रचतुरस्रायतपरिमण्डलभेदात् प्रसिद्धस्वरूपात पंचधा, तथा भेदो-द्विधाभावो-व्यादि (परमाणु) स्कन्धानां पृथक्पृथग्भवनं, तमःअन्धकारः छाया-शीता आह्लादकारिणी, उद्योतो रत्नादिसमुद्भवः, आतपो-दिनकरतापः, भेदादयः पञ्चापि कृतद्वन्द्वाः । सर्वेऽप्येते पुद्गलद्रव्यस्योपकारा युक्त्यागमप्रतिपाद्याः ॥२१६ ॥ तथा कर्म-ज्ञानावरणादि शरीरं-औदारिकादि मनोमनोवर्गणाः वाग-द्वीन्द्रियादिभिरुच्चार्यमाणा विचेष्टितानि-विविधव्यापारा ग्रहणोत्क्षेपणाकुञ्चनादयः उच्छासः-आनपानी,
॥४३॥
Jain Education
ainelibrary.org
a
For Private Personal Use Only
l

Page Navigation
1 ... 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240