Book Title: Prashamrati Prakarana
Author(s): Umaswami, Umaswati,
Publisher: Devchand Lalbhai Pustakoddhar Fund
View full book text
________________
सम्यक्त्वं
MEROEMORRECRUGRAM
प्राक्तनकर्मशाटः, तत्र तपोऽनशनादि, उपधानं तु योगोद्वहनं । कर्मणो नवस्य सन्ततिः स बन्ध उच्यते । तथा बन्धवियोगो मोक्षः । तु पुनरर्थः । इति संक्षेपान्नव पदार्था इति ॥ २२१॥ ___ एतेष्वध्यवसायो योऽर्थेषु विनिश्चयेन तत्त्वमिति । सम्यग्दर्शनमेतत्तु तन्निसर्गादधिगमावा ॥ २२२ ॥
एतेषु-जीवादिष्वर्थेषु योऽध्यवसायः-परिणामो विनिश्चयेन-परमार्थेन तत्त्वमिति-सत्यं तथ्यं सद्भूतमित्यर्थः । एतत् सम्यग्दर्शन-सम्यक्त्वमभिधीयते । एतच्च निसर्गाद्वा लभ्यते अधिगमाद्वेति ॥ २२२ ॥ ___एतयोरेव व्यत्ययेन पर्यायानाहशिक्षाऽऽगमोपदेशश्रवणान्येकाथिकान्यधिगमस्य । एकार्थः (\)परिणामो भवति निसर्गः खभावश्च ॥२२३॥
शिक्षा-जिनधर्माभ्यासः आगमः-पाठः उपदेशः-आप्तवचनं श्रवणं-आकर्णनं, एषां द्वन्द्वः। तान्येकार्थिकान्यधिगमस्य, एकार्थे-एकस्मिन्नर्थे सम्यक्त्वलक्षणे यः परिणामः-परिणतिविशेषः स भवति निसर्गः, स्वभावश्च-स्वस्य-आत्मनस्तेन तेन रूपेण भवनं इति भावना ॥ २२३ ॥
एतन्निगमनं विपक्षं प्रतिपादयन् उत्तरसंबन्धं चाहएतत्सम्यग्दर्शनमनधिगमविपर्ययौ तु मिथ्यात्वम् । ज्ञानमथ पञ्चभेदं तत् प्रत्यक्षं परोक्षं च ॥ २२४ ॥ एतत्सम्यग्दर्शनं लेशतोऽभिहितं, यः पुनरनधिगमो-योऽनध्यवसायो १ यश्च विपर्ययो-विपरीतार्थयाहिप्रत्ययः २ तुश
Jain Educationala
For Private & Personel Use Only
50
ainelibrary.org

Page Navigation
1 ... 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240