Book Title: Prashamrati Prakarana
Author(s): Umaswami, Umaswati, 
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 214
________________ प्रशमरतिः ॥ ६६ ॥ Jain Education औत्सुक्यकारकाः - प्रकटोल्वणस्नेहरागा । निकपे - प्रान्ते । बीभत्सादिभिर्बहुलाः ॥ १०६ ॥ दुःखान्ताः ॥ १०७ ॥ शाकोऽष्टादशो यत्र तीमनं । मोदकाम्लकरसादि । परिणतिसमये ॥ १०८ ॥ उपचारश्चाटुकर्मविनयप्रतिपत्तिः शयनादिः । सम्भृत पिण्डितरम्यकानि रतिकराण्यविच्छेदकारिणः ॥ १०९ ॥ देवनारकाणां नियतकालं, अनियतकालं मनुष्यतिरश्चाम् ॥ ११० ॥ इष्टपरिणामाः सन्तोऽनिष्टपरिणामाः, अनिष्ट परिणामाः सन्तोऽभीष्टपरिणामाः । आलोचनीयः सर्वक्षेत्रावस्थाभावित्वात् । एवं चाऽनवस्थितपरिणाम विषयविरतावनुग्रहो गुणयोगतः । उपलक्षणत्वाद्बहुगुणश्चित्तप्रसन्नता ॥ १११ ॥ इत्थं गुणान्दोषरूपेण दोषांश्च गुणरूपेण यः पश्यति गुणदोषविपरीतोपलब्धिः । प्रथमाङ्गं विलोक्य परिरक्ष्यः ॥ ११२ ॥ विधिना विज्ञेयः ॥ ११३ ॥ शस्त्रपरिज्ञानामाऽऽद्यध्ययनार्थ संक्षेपेणाऽऽह - मातापित्रादिगौरवाणामृद्ध्यादीनां षड्डीवकाययतना प्रथमेऽध्ययने, गौरवस्त्यागो द्वितीये, द्वाविंशतिपरिषह विजयस्तृतीये, दृढसम्यक्त्वं चतुर्थे ॥ ११४ ॥ संसारोद्वेगः पञ्चमे, कर्मनिर्जरोपायः षष्ठे, वैयावृत्त्योद्यमः सप्तमे, तपोविधिरष्टमे, योषितां त्यागः - स्त्रीपरिहारो नवमे ११५ अम्बरं - वस्त्रं, भाजनं - पात्रकादि, तयोरेषणा, तथाऽवग्रहा देवेन्द्रादेः, एते कीदृशाः शुद्धाः -शुद्धिमन्तः ॥ ११६ ॥ स्थानं कायोत्सर्गरूपं, निषद्या - स्वाध्यायभूमिः, त्यागः - शब्दरूपयोररागः, क्रियाशब्दः सर्वत्र, परक्रियानिषेधः, प्रयत्नतस्त For Private & Personal Use Only अवचूर्णी । ॥ ६६ ॥ ainelibrary.org

Loading...

Page Navigation
1 ... 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240