Book Title: Prashamrati Prakarana
Author(s): Umaswami, Umaswati, 
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 231
________________ Jain Education शब्दादिसङ्गे निःस्पृहः । प्रशमगुणाः स्वाध्यायादयस्तेषां समूहस्तेन विभूषितः । अभिभवति देवमनुष्यादीनां नारकादीनां च ॥ २४२ ॥ X X X X विरतिः - पापविरमणं, ध्यानं - धर्मध्यानादि, भावनाऽनित्याद्याः, योगा - आवश्यकादिव्यापाराः । सुखेन ॥ २४४ ॥ धर्मात् "खंतीय [व]ज्जव ० १०" भूम्यादिजीवा नव, अजीवा १०, करणकारणानुमतित्रयं, मनोवचनकायत्रयम् ॥ २४५ ॥ संसारभर सुख प्राप्यपारस्य । प्राप्तः । विर ( कताया ) काया (?) दूरानुयायिनं । तत्कालावस्थायामुचितं प्रकृष्टम् ॥२४६॥ धर्मध्यानस्य भेदचतुष्टयमाह - सम्बुद्धिसम्पर्कमाप्य ॥ २४७ ॥ वीतरागवचनं च । आज्ञायाः सर्वज्ञदत्ताया गवेषणं तस्या अर्थनिश्चयः । एभिर्हेतुभिरैहलौकिकोऽपायः, पारलौकिको नरकतिर्यग्गतिभ्रमणरूपो धर्मार्थिना चिन्त्यते, सोऽपायविचयः ॥ २४८ ॥ x X X अशुभकर्मणां द्व्यशीतिविधानां, शुभकर्मणां द्विचत्वारिंशद्भेदानां, विपाको रसः कटुकमधुरत्वादिः, तस्याऽनुचिन्तनार्थः । द्रव्याणां पण्णां, क्षेत्रमूर्ध्वाधस्तिर्यग्भेदं, तेषामाकारानु (*चिन्तनं गमनं - [ अनु ] चिन्तनम् ॥ २४९ ॥ X X x * पुनरुक्त इवाभात्ययमर्द्धचन्द्राकारचिह्नान्तर्गतः शब्दः, अर्थासङ्गतत्वात् । X For Private & Personal Use Only X inelibrary.org

Loading...

Page Navigation
1 ... 229 230 231 232 233 234 235 236 237 238 239 240