Book Title: Prashamrati Prakarana
Author(s): Umaswami, Umaswati, 
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 238
________________ प्रशमरतिः 11 12 11 Jain Education स्थूला - वादराः प्राणिनस्तेभ्यो विरतिस्तेषामवधः, न पृथिव्यादिस्थावरेभ्यः । कन्यादिविषयमनृतमन्यथा भाषणं । बृहच्चौर्य, यस्मिन् हृते चौर इति व्यपदिश्यते । परपरिगृहीतस्त्रीगमनं, रतिर्विषयादिषु प्रीतिः, अरतिर्ब्रतादिषूद्वेगः, ताभ्यां सदा वर्जितः । दिग्व्रतं षट्सु दिक्षु गमनपरिमाणं । देशावकाशिकं प्रतिदिनगमनादेर्मर्यादाकरणं, अनर्थदण्डः शरीरादीनां प्रयोजनं विना पापोपदेशादिः ॥ ३०३ ॥ सामायिकं द्विविधं त्रिविधेन योगेन सावद्ययोगप्रत्याख्यानं प्रतिक्रमणं च । पौषधं सत्त्वाहारशरीरसत्कारब्रह्मचर्याव्यापाररूपचतुर्विधोऽष्टम्यादिषु विशेषेण तं करोति । उपभोगोऽन्नपानपुष्पधूपस्नानाङ्गरागादिः, परिभोगो वस्त्रालङ्काराङ्गनाशयनासनसदनादिस्तयोः परिमाणं, यत्र व्रते कृत्वा - विधाय । न्यायागतं - अगर्हितव्यवहारेणोपात्तं साधूनां देयवस्तु । कल्यं - साधूनामनुद्दिश्य कृतं विधिनेति निष्पन्नपाकः सर्वोऽपि सत्कारपूर्वकम् ॥ ३०४ ॥ चैत्यानि - जिनबिम्बानि, आयतनानि - तेषामेवागाराणि, प्रस्थापना - तेषामेव प्रकृष्टमहाविभूत्या वादित्रगीतनृत्यतालानुचरस्वजन परिवारादिकया प्रतिष्ठा । एतानि कृत्वा - विधाय, शक्तितः - स्वसामर्थ्यानुसारेण प्रयतो - यथा प्रवचनप्रोद्भावना स्यात्तथा पूजा - सपर्या ॥ ३०५ ॥ प्रशमे - कषायादिजये रतिः - प्रीतिस्तस्यां नित्यं - सदाकालं तृषितः - साभिलाषः । जिनेऽईत्सु गुरुष्वाचार्यादिषु सत्साधुषु वन्दनाभिरतो - नमस्करणेन प्रीतः, काले-खायुश्छेदासन्ने संलेखनां - कषायाद्यल्पीकृततपःक्रियां योगेन - शुभध्यानेन सुविशुद्धामाराध्याभिमुखीकृत्य ॥ ३०६ ॥ For Private & Personal Use Only अवचूर्णी ।। ७८ ॥ Mainelibrary.org

Loading...

Page Navigation
1 ... 236 237 238 239 240