Book Title: Prashamrati Prakarana
Author(s): Umaswami, Umaswati,
Publisher: Devchand Lalbhai Pustakoddhar Fund
View full book text
________________
Jain Education
कुम्भकारप्रभ्रामितचक्रस्य तद्व्यापाराभावेऽपि भ्रमणवत्, एरण्डफलवदलावुवत्परमहंसवज्वलनधूमवत्तृतीये शुक्लध्याने सूक्ष्मक्रियया प्रयोगेण ॥ २९४ ॥
X
x
X
X
X
घटमानः प्रवचनोक्तसकलक्रियासु, प्रयत्नेन चेष्टतेऽहर्निशं क्रियासु ॥ २९६ ॥
वीर्यसम्पत्-साहससमृद्धिः, एतेषां संहननादीनां वैकल्यात् । कर्मणां निकाचनावस्थाप्राप्तिः । कर्मक्षयमकृत्वाऽविधायोपरमं - विनाशमेति-गच्छति ॥ २९७ ॥
onal
X
नवसु [च]ग्रैवेयकेषु | 'अर्ह मह पूजायां' इति धातोर्महान्ति - पूज्यानि ऋद्धिद्युतिवपूंषि यस्य ॥ २९८ ॥
विशिष्टान्वयेषु बहुपुरुषेषु गुणवत्सु सम्यक्त्वादिगुणयुतेषु ॥ २९९ ॥
उत्पत्तिमात्मलाभं प्राप्य कुलमुग्रादि, बन्धुः - पित्रादिवंशो, विभवो धनादी, रूपं सुन्दराकारादि समतास्वभावं, बलं प्राणं, बुद्धिरौत्पत्तिक्यादिका, ताभिः सम्पन्नः ॥ ३०० ॥
भावितोऽन्तरात्मा मनो यस्य सः । ततः परं मनुष्यलोकात्स्वर्गान्तरितः ॥ ३०१ ॥
इह - मनुष्यलोके, जिनागमे मनुष्यः, श्रावको निश्चयेन कृतनिश्चयः, अतिशयज्ञाताभिधेयो, दर्शनं - सम्यक्त्वं, शीलमुत्तरगुणाः, व्रतानि प्राणातिपातादिनिवृत्तिरूपाणुव्रतानि, भावना अनित्यभावनादिका द्वादश, एभी रञ्जितं - वासितं मनो यस्य सः ॥ ३०२ ॥
For Private & Personal Use Only
X
jainelibrary.org

Page Navigation
1 ... 235 236 237 238 239 240