Book Title: Prashamrati Prakarana
Author(s): Umaswami, Umaswati,
Publisher: Devchand Lalbhai Pustakoddhar Fund
View full book text
________________
प्रशमरतिः
अवचूर्णी
॥७६॥
क्षीणघातिकर्मचतुष्को, भवोपग्राहिकर्मचतुष्कवेदिता । जघन्येन घटिकाद्वयम् ॥ २७१ ॥
तेनाऽऽयुषाऽभिन्न-सदृश, क्षीरोदकवत् ।संस्थितं चरमभवयोग्यमायुः, केवलिना दुर्भेदमनपवर्तनीयत्वात्, तथा वेदनीयं | कर्म तदुपग्रहं । तेनाऽऽयुषोपगृह्यते-उपष्टभ्यते, तदुपग्रहमनपवर्तनीयत्वादायुः कर्मणा सह वेद्यत्वात् ॥ २७२ ॥
अधिकतरम् ॥ २७३ ॥ दण्डमूर्ध्वाधश्चतुर्दशरज्वात्मकं बाहल्यतः शरीरमानं,कपाटं पूर्वापरलोकान्तव्यापिनं समस्तनिष्कूटव्यापनाल्लोकव्यापी२७४ अन्तराणि-निष्कूटगतजीवप्रदेशान् ॥ २७५ ॥ औदारिकशरीरयापकः, प्रथमाष्टमसमययोर्दण्डकरणसंहारलक्षणयोः, कथितोऽसौ-केवली ॥ २७६ ॥ स केवली करणत्रयशुद्धयोगवानुचितं सत्यं यतियोग्यं योग-व्यापार युले-प्रवर्तयति, सयोगो मोक्षं न गच्छतीति योगनिरोधमुपैति-प्राप्नोति ॥ २७७॥ ___ तत्र प्रथमं मनोयोग-मनःपर्याप्तिजनितव्यापारं शरीरप्रतिबद्धं मनोद्रव्यग्राहक, तद्वियोजनार्थ पश्चेन्द्रियस्य संज्ञिनो मनःपर्याप्त्या प्रथमसमयपर्याप्तकस्य यः सर्वजघन्यमनोयोगो-मनोवर्गणाग्रहणशक्तेापारस्तस्मात्स्वात्मन्यसंख्येयगुणहान्या प्रतिसमयं निरुन्धन् सकलं निरुणद्धि, मनःपर्याश्या रहितो भवति ॥२७८ ॥
द्वीन्द्रियः-कपर्दिकादिजीवः, साधारणः-सूक्ष्मनिगोदादिस्तयोः क्रमेण वाक्पर्याप्तिकायपर्याप्तिभ्यां प्रथमसमयपर्याप्तकयो
| ॥७६॥
Jain Education
For Private Personel Use Only
M
anelibrary.org

Page Navigation
1 ... 232 233 234 235 236 237 238 239 240