Book Title: Prashamrati Prakarana
Author(s): Umaswami, Umaswati, 
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 226
________________ प्रशमरतिः ॥ ७२ ॥ Jain Education ज्ञानं मत्यादि, मतिश्रुतावधयो मिथ्यात्वोदयो परक्तस्वभावा अज्ञानतां यान्ति ॥ १९५ ॥ औदयिकः स च - जीवोपात्तकर्मणामुदयो देवनारकादिपर्यायकारी, पारिणामिको - जीवभव्या भव्यत्वादिरूपत्रिकालतदविच्युतिरूपः, उपशमः - कर्मणां विपाकप्रदेशद्वयरूपोदयभावस्तेननिर्वृत्त औपशमिकः सम्यक्त्व चारित्ररूपः, सम्यक्त्वज्ञानचारित्रादिरूपः क्षयोत्थः ॥ १९६ ॥ गतिर्नरकादिः ४, कषायाः क्रोधादयः ४, लिङ्गं स्त्रीपुंनपुंसकं ३, मिथ्यात्वमज्ञानमसंयतत्वमसिद्धत्वं, लेश्याः ६, एते कर्मोदयादाविर्भवन्ति । पारिणामिकौपशमिको पूर्वोक्तत्रिविधद्विविधौ भवतः क्रमेण कर्मोदयनिरपेक्षसापेक्षौ च । कर्मक्षयाज्जातः | क्षायिकः, स नवविधः सम्यक्त्व चारित्र केवलज्ञान केवलदर्शनदानादिपञ्चलब्धिभेदतः । क्षायोपशमिकोऽष्टादशविधो मत्यादिज्ञानचतुष्कमज्ञानत्रिकं चक्षुरादिदर्शनन्त्रिकं दानादिपञ्चलब्धयः सम्यक्त्वं चारित्रं देशविरतिश्चेति । षष्ठश्च सान्निपातिकः पूर्वोक्तभावानां द्विकादिसंयोगजः, स च पञ्चदशभेदो ग्राह्योऽन्य एकादशभेदरूपस्त्याज्यो, विरोधित्वात् ॥ १९७ ॥ एभिरौदयकादिभिर्भावैरात्मा - जीवः, स्थानं गतिरिन्द्रियाणि सम्पदः सुखं दुःखं, एतानि संप्राप्नोति । स्थीयते यत्र | संसारे जघन्यादिस्थितिः - स्थानमात्मनः, स चाऽऽत्मा समासेनाऽष्टविकल्पस्तानाह ॥ १९८ ॥ द्रव्यात्मा कषायात्मा योगात्मोपयोगात्मा ज्ञानात्मा दर्शनात्मा चारित्रात्मा वीर्यात्मा । मार्गणा - परीक्षा चेति ॥ १९९ ॥ साम्प्रतमेषां स्वरूपं प्रतिपादयति- जीवानामेकाक्षादीनां सर्वत्र जीवत्वान्वयात्, अजीवानां धर्मास्तिकायादीनामजीवत्वान्वय्यंशाद्रव्यात्मा स्यादिति १ । कषायाः सन्ति येषां ते कषायिणः - समोहास्तेषां सकषायिणां कषायैः सहैकत्वापत्तेः For Private & Personal Use Only अवचूर्णी । ॥ ७२ ॥ jainelibrary.org

Loading...

Page Navigation
1 ... 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240