Book Title: Prashamrati Prakarana
Author(s): Umaswami, Umaswati,
Publisher: Devchand Lalbhai Pustakoddhar Fund
View full book text
________________
प्रशमरतिः
अवचूणीं।
॥७३॥
न हि द्रव्यप्रदेशाः सन्त्यन्ये च वर्णादयः, किन्तु तमेव प्रदेशं वर्णोदिपुद्गलाः सन्निहिताः स्युः ॥ २०८॥ अनादिपारिणामिकं पुद्गलद्रव्यं । सर्वभावेष्वौपशमिकादिषु वर्तन्ते ॥ २०९॥ . विवृतपादस्थानस्थितो, विवृतपादभ्राम्यमाणनराकार इति ॥२१॥ तत्र लोकेऽवासुखशरावाकारमधोलोकमूर्ध्वलोकं शरावसम्पुटाकारम् ॥ २११॥ जम्बूद्वीपादिभेदेन । वैमानिकदेवलोकाः १०, ग्रेवेयकाः ३, अनुत्तराः १, सिद्धिः १-१५॥ २१२॥
अवशेष-समस्तलोकासंख्येयभागादिकं एको जीवः पृथिव्यादिको व्यानोति, 'वा' शब्दात्समस्तलोकं केवलीसमुद्धातगः केवली ॥ २१३ ॥ धर्मास्तिकायादयस्त्रयोऽप्यसंख्येयप्रदेशाः । जीवद्रव्यमनन्तसमयं । कर्तृपर्यायशून्यानि ॥२१४ ॥ गतिनिमित्तं, स्थित्युपकारी ॥ २१५ ॥
सूक्ष्मता परिणामः स्कन्धानामेव, तत्सद्भावेन त इन्द्रियग्राह्याः साक्षात्। भेदो-व्यादिस्कन्धानां पृथग्भवनं । स्पर्शादयः पुद्गलद्रव्यस्योपकाराः, शब्दपरिणामः पुद्गलद्रव्याणामुपकारः। कर्मपुद्गलानां बन्धः क्षीरनीरवदिन्द्रधनुरादिः ॥२१६ ॥
विचेष्टितानि-विविधव्यापारोत्क्षेपणाकुश्चनादयः । उपग्रहः । सौभाग्यादृश्यीकरणादिः, जीवितदं क्षीरघृतादि, मरणदं विषास्त्रादि, संसारिजीवविषयाः॥ २१७॥
परिणमनं-परिणामो, यथा-वर्धतेऽङ्कुरो हीयते वेत्यादिकालजनित उपकारः, इदं वर्तत इदं न वर्तते वर्तनायाः, परत्व
ACASSEGUROGUIDORES
॥७३॥
Jain EducatA
LL
For Private & Personel Use Only
T
ainelibrary.org

Page Navigation
1 ... 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240