Book Title: Prashamrati Prakarana
Author(s): Umaswami, Umaswati, 
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 216
________________ | अवचूर्णी। प्रशमरतिः सरागेणं-मोहयुक्तेन विषयाभिलापतः प्राप्यं सुखं तस्मादनन्तकोटिगुणितं मूल्यं विनाऽनायासेन वीतरागः प्रशमसुख मानोति ॥ १२४॥ ॥६७॥ इष्टस्या(इष्टावियोगकाडानिष्टविप्रयोगकाङ्कोत्पन्नं दुःखं सरागः प्रामोति, न वीतरागः ॥ १२५ ॥ एतेषु हास्यादिभेदेषु निभृतः स्वस्थस्तस्य यत्सुखं तद्रागिणां कुतः? ॥ १२६॥ है एवं गुणयुक्तोऽपि केवलमनुपशान्तोऽशमितविषयकषायस्तं गुणं निरुत्सुकत्वं रत्नत्रय्युपचयरूपं नाऽऽनोति ॥ १२७ ॥ । चक्रवर्तिवासुदेवादिस्तस्य महेन्द्रस्य च तादृशं सुखं नाऽस्ति यादृशं प्रशमस्थितस्य ॥ १२८॥ स्वजनपरजनविषयां चिन्तां दारिद्यधनाढ्यदौर्भाग्यसौभाग्यादिरूपां विहाय । आत्मपरिज्ञानमनादौ संसारे परिभ्रमन्नयमात्मा सुखदुःखान्यनुभवन्नपि न तृप्तः, सोऽधुना कथमेभिस्तृप्तो भवेत्तदधुना यथा संसारे बहुसङ्कटेऽयं न भ्रमति तथा प्रयत्नो मया कार्य इत्यात्मज्ञानचिन्तन एवाऽभिरतः परकार्यविमुखो जितमदनादिसर्वदोषः सुखमास्ते, स्वस्थः-उपद्रवरहित४ स्तिष्ठति । निर्जरो, निर्गताऽपेता जरा-हानिः, सा च प्रस्तावात्प्रशमामृतस्य यस्याऽसौ निर्जरः॥ १२९॥ | कृषिवाणिज्यादिचिन्तनं लोकवार्ता, धर्मनिर्वाहपृच्छा शरीरनिर्वाहचिन्तनं । शोभनक्षान्त्यादिसद्धर्मचरणवार्तार्थ एतद्वयहमपीष्टं भीष्टं लोकवार्तातच्छरीरवार्तायाः कारणम् ॥ १३०॥ __ आधार-आश्रयो, वर्तत इति शेषः, धर्म[ब्रह्मचारिणां-संयमिनां । लोके जातमृतसूतकनिराकृतगृहगमनादि, मधुहै मांसादि च धर्मविरुद्धम् ॥ १३१॥ EGGHUSHIRIKISHO LESAISTES ६७॥ Join Education a l For Private & Personal Use Only Hainelibrary.org

Loading...

Page Navigation
1 ... 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240