Book Title: Prashamrati Prakarana
Author(s): Umaswami, Umaswati,
Publisher: Devchand Lalbhai Pustakoddhar Fund
View full book text
________________
श्रुतपर्याया भेदा अनन्तगुणादयोऽसंख्यभवपरिच्छेदा उपर्युपरि पश्यतः सर्व दरिद्रमिति विदित्वा विकरणे-विक्रियां, कृतशेषश्रुतदाननिषेधमिति शेषः, वैक्रियसिंहरूपनिर्माणम् ॥ ९५ ॥ सम्पर्कश्च-संसर्ग आचार्यादिबहुश्रुतैः सहः,उद्यमश्च-प्रोत्साहः । मूलगुणा उत्तरगुणास्तेषां निष्पादकं श्रुतज्ञानं लब्ध्वा॥१६॥
"ज्ञानं मददर्पहरं, माद्यति यस्तेन तस्य को वैद्यः?। अमृतं यस्य विषायति, तस्य चिकित्सा कथं क्रियते?'॥॥॥९॥ जात्यादिमदमत्तः शुचिपिशाचाभिधानद्विज इव दुःखभाग्भवति ॥ ९८॥ जात्यादीनां बीजविनाशोद्यतेनाऽऽत्मोत्कर्षः परदूषणोद्धोषणं च ॥९९॥ परतिरस्कारः। भवे भवे, कोटिरानन्त्यसूचिका ॥१०॥ कर्मशब्देन गोत्रमेव । तद्रूपमेव योनिविशेषाश्चतुरशीतिलक्षास्तदन्तरैः कृतविभागम् ॥१०१॥ देशादीनां समृद्धिपर्यन्तानां विषमतां विलोक्य भवसंसरणे ॥१०२॥
अनाहतगुणदोष, एवंविधो जीवः । पञ्चेन्द्रियाणां निजनिजविषयगाय, तेन विबलो-गतशुभपरिणामो रागद्वेषोदयनियन्त्रितः॥ १०३॥
घटितव्यं-चेष्टितव्यम् ॥ १०४॥
तत्कथं चेष्टितव्यमित्याह-अनिष्टविषयाभिकाविणा भोगिना-भोगसक्तेन सह वियोगो विषयाणां कथं स्यात् । 'वै' इति प्रश्ने, आगमोऽभ्यसनीयः, अतिबाद व्यग्रहृदयेनाऽपि यथावद्विज्ञायैतानपायबहुलानागमोऽभ्यसनीयः॥१०५॥
कार
Jain Education in der
For Private & Personel Use Only
HMMEinelibrary.org

Page Navigation
1 ... 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240