Book Title: Prashamrati Prakarana
Author(s): Umaswami, Umaswati, 
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 211
________________ USGESCHLOSSAICOS जातिर्मात्राऽन्वयः, कुलं पितृसमुद्भवं, रूपं प्रतीतं, बलं शारीरः प्राणो, लाभः-प्रार्थितार्थप्राप्तिर्बुद्धिरौत्पत्तिक्यादिल्लिभ्यक-प्रियत्वं, श्रुतमागमः, क्लीवा-असत्त्वाः ॥८ ॥ भवभ्रमणे । (एवं) ज्ञात्वा को नाम विद्वान् जातिमदमालम्बेत् ? ॥ ८१॥ अनेकान् जातिविशेषान् जन्मोत्पादानिन्द्रियनिवृत्तिरिन्द्रियनिष्पत्तिः पूर्वकारणं येषाम् ॥ ८२॥ शीलमाचारः, शेषाणि प्रतीतानि, ननु-नियमेनैव ॥ ८३ ॥ रूपबलश्रुतबुद्धिविभवादयो गुणास्तैरलङ्कृतस्य सुशीलस्य कुलमदेन प्रयोजन-कार्य न विद्यते ॥ ८४ ॥ चयो-वृद्धिरपचयो-हानिस्तौ यस्यारोगजरापाश्रयिणो-रोगजराधारस्यैवं शुक्रादिसम्पर्कनिष्पन्ने देहे को मदावकाशोऽस्ति', अपि तु नाऽस्त्येव ॥ ८५॥ __सर्वदा संस्कर्तव्ये चर्मण्यसृजाऽवता स्थगिते । कलुषं मूत्रपुरीषरुधिरमेदोमज्जास्नायुप्रभृति, तेन व्याप्ते । निश्चयेन विनाशधर्मो यस्याऽस्ति ॥८६॥ ___ अतितीव्रज्वरशूलविसूचिकादिवेदनाः सन् तरुणबलोऽपि क्षणेन विगतबलत्वमुपैति । सुसंस्कारात्प्रणीताहाराभ्यवहारासायनदेवताराधनसामर्थ्याद्वीर्यान्तरायकर्मक्षयोपशमाद्वेति ॥ ८७॥ अनियतो भावः-सत्ता यस्य, कदाचिद्भवति कदाचिन्न भवति, विज्ञाय मरणबले प्राक्षे शरीरबलं द्रविणवलं च न क्रमते प्रतिक्रियायै ॥ ८८॥ SIRIUSCAS CASASSASSICS ISLAS Jain Educationidhion For Private & Personal Use Only M inelibrary.org

Loading...

Page Navigation
1 ... 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240