Book Title: Prashamrati Prakarana
Author(s): Umaswami, Umaswati,
Publisher: Devchand Lalbhai Pustakoddhar Fund
View full book text
________________
प्रशमरतिः
अवचूर्णी।
॥६४॥
SHUSHUSHOLO OG
अपथ्यसमाचरणं, तदेव धर्मस्तदपनोदकर्ता । गुरुमुखमलयाचलोद्भूतचन्दनरसस्पर्शः॥७॥ शुश्रूषा-श्रोतुमिच्छा, यदाचार्य उपदिशति तत्सम्यक् श्रौति क्रिययोपयोगं च नयति ॥ ७२ ॥ तपसोऽनशनादेवलं-सामर्थ्य संवरफलं । निर्जरा-कर्मपरि [शाटि:] साटिः॥७३॥ योगनिरोधः शैलेशीप्राप्तिरूपोऽतो विनय एव कार्यः॥ ७४॥ विनयाद् व्यपेतं-विगतं मनो येषां ते । त्रुटिमात्रमणुमात्रप्रायं, विषयः-शब्दादिस्तत्सङ्गादजरामरवत्-सिद्धवनिरुद्विग्नानिर्भयाः॥७५॥
ऐहिकसुखमानिनः रसलाम्पट्यं सात-सुखमृद्धिर्विभवो रसा-मधुरत्वादय, एतेषु गौरवं रसलाम्पव्यं, तस्माद्धेतोर्वर्तमानसुखदर्शिनोऽतीवानुकूलविषयोपभोगपराः॥ ७६ ॥ ___ जात्या-अवितथा, हेतवो-दृष्टान्ताश्चरितकल्पितोदाहरणानि-तैः प्रसिद्धं, अजरमपरापरप्रदानेऽप्यक्षीणमुपनीतं-दीयमानं, तेनैव बहुमन्यन्ते । रसायनमप्यविरुद्धं नित्यानित्ययोरेकत्र वस्तुनि सहाऽवस्थानेऽपि विरोधरहितत्वं,न कस्याऽपि भयं करोतीत्यभयकर-क्षुद्रोपद्रवनाशि ॥ ७७॥
प्रकुपितपित्तधातुत्वाद्विपरीतबुद्धिस्तस्य क्षीरं कटुकं भवति ॥ ७८ ॥ यद्यपि सुदुःसहपरिषहेन्द्रियनिरोधसम्भवत्सन्तापादादौ कटुकं तथापि निश्चयं पर्यन्तकाले मधुरमनेककल्याणयोगाद्रमणीयं । भव्यसत्त्वानुग्रहाय गणधरादिभिरहितं पथ्यं हितं । उद्धृत्ताः-स्वच्छन्दचारिणः ॥ ७९ ॥
SISUSTUSSEISTIGES
॥६४॥
Jain Education
NMainelibrary.org
For Private Personal Use Only
anal

Page Navigation
1 ... 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240