Book Title: Prashamrati Prakarana
Author(s): Umaswami, Umaswati, 
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 205
________________ Jain Educatio प्रकाशत - प्रकटतां । कृष्णिमानमपि बिच्छोभते, निःसारं यत्किञ्चित् ॥ १० ॥ काहलमप्यव्यक्ताक्षरमसम्बद्धं । प्रलपितमप्यनर्थकवचनमपि । प्रख्यातिम् ॥ ११ ॥ गणधरादिभिस्तेषां - ज्ञानादीनां भावानां पश्चात्कीर्तनमनुकीर्तनम् ॥ १२ ॥ पूर्वसेवितमपि पुनः पुनः सेव्यते । अनुयोजनीयं वाक्प्रबन्धेन ॥ १३ ॥ अर्थाभिधायिपदं - शास्त्रम् ॥ १४ ॥ आजीवनाकृते । कर्म - कृष्यादि । हेतुः कारणमभ्यसनीयः ॥ १५ ॥ X X X X X X ( काम: - ) बाह्यवस्तुभिः सहैकी भावेनाऽध्यवसायः । (अभिनन्द:-) इष्टप्राप्तौ तोषः ॥ १८ ॥ मिथ्यात्वोपहतया कलुषया दृष्ट्या विपरीतया युक्तः । मल- उपचितकर्मराशिः, पञ्चाश्रवमलबहुलश्च । (तीव्र) अभिसन्धानं - तीव्राध्यवसायः ॥ २० ॥ विनिर्णयः। संक्लेशः-कालुष्यं, विशुद्धिनैर्मल्यं, तयोर्लक्षणं-परिज्ञानं । संज्ञा एव कलयः ॥ २१ ॥ बन्धनं स्पृष्टं बन्धमात्रं दवरकबद्धसूची कलापवत्, ध्मातसूचीनां परस्परसंलुलितमिव निकाचितं - कुट्टितसूचीकलापवनिरन्तरं बहुविधघोलान्तः ॥ २२ ॥ कर्षितो - विलिखितः कृशो, (करुणः - ) दीनाः, अनुगत - आसक्तनवनवाभिलाषः । क्रोधीमानीत्यादिकथनीयताम् ॥ २३ ॥ tional For Private & Personal Use Only X w.jainelibrary.org

Loading...

Page Navigation
1 ... 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240