Book Title: Prashamrati Prakarana
Author(s): Umaswami, Umaswati,
Publisher: Devchand Lalbhai Pustakoddhar Fund
View full book text
________________
प्रशमरतिः
अवचूर्णी।
Corronnontorn
अनन्तानि-बहून्यक्षयाणि वा, गमा-मार्गाः सदृशपाठाश्च । पर्यायाः-क्रियाध्यवसायरूपा भेदाः क्रमपरिवर्तिनश्च घटादिशब्दानां कुटादिनामान्तराणि वा। अर्थाः-शब्दानामभिधेयानि द्रव्यगणितादयश्च धर्मास्तिकायादयो वा । हेतवोऽपूर्वार्थोपार्जनोपाया अन्यथाऽनुपपत्तिलक्षणाश्च। नयाः-प्राप्तार्थरक्षणोपाया नैगमादयः।शब्दाश्चित्रभाषादयः संस्कृतप्राकृतादयश्च ।। रत्नान्यामौषध्यादयश्च ॥३॥
श्रुतमागमो, बुद्धिरौ(त्पातिक्यादिका)त्पत्त्यादिका मतिस्त एव विभवो-धनं, तेन परिहीणकः । अवयवानामर्थप्राधान्यानामुञ्छको-मीलनं, गवेषयितुं सर्वज्ञपुरप्रवेशमिच्छुः॥४॥
चतुर्दशपूर्वविद्भिर्या इति सम्बन्धो योज्यः। प्रथिताः-प्रकाशिताः॥५॥ | (विसृता)विनिर्गताः श्रुतग्रन्थानुसारिण्यो वाचो विग्रुप इव परिशाटिप्राया आगमवचनप्राधान्यावयवभूताः कृपणेनेव सम्पिण्ड्योत्सेषिकाः परिशाटिताः॥६॥
श्रुतवाकूपुलाकिकाबहुमानसामथ्येढौकितया कलुषतुच्छया प्रशमस्पृहकत्वेनाऽनुसृता-कृता विरागमागोत्पादिका विरागपथः पदं स्थानं यस्या वा ॥७॥ I अवगीतोऽनादरणीयोऽर्थो यस्याः सा, 'न वा' निषेधे, गम्भीरप्रधानभावार्था अङ्गीकर्तव्या ॥८॥ | अत्र सतां सौजन्यविषये कारणं सत्स्वभावादन्यत्कोऽपि किं वक्ष्यति?, अपि तु नेति, वा तस्मादर्थे हियेस्मादर्थे, निसर्ग:-स्वभावतया सुष्ठ निपुणोऽपीति भणति कस्तेनाऽमत्सरिणा स्वभावेन कृता ॥९॥
॥६
॥
Jain Education N
ational
For Private Personel Use Only
Tr
ainelibrary.org

Page Navigation
1 ... 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240