Book Title: Prashamrati Prakarana
Author(s): Umaswami, Umaswati, 
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 207
________________ Jain Education वर्णकानां बन्धो-दृढीकरणं, तस्मिन् श्लेष इव ॥ ३८ ॥ (कादि ) गतिर्भवगतिर्मूलं - बीजं यस्या, इन्द्रियविषयाः (स्पर्शनादयः ), निवृत्तिः (१) ॥ ३९ ॥ दुःखकारणं कर्म तया तयाऽऽदत्ते ॥ ४० ॥ कलाऽस्त्यस्मिन्निति कल - ग्रामरागरीत्या युक्तं, रिभितं - घोलनासारं, योषिद्विभूषणं- नूपुरादि, श्रोत्रेन्द्रियेऽवबद्धं हृदयं येन ॥ ४१ ॥ सविकारा गतिर्नयनोत्थं निरीक्षितं, देहसन्निवेशः, प्रेरितः ॥ ४२ ॥ स्नानमङ्गप्रक्षालनं चूर्ण, वर्तिर्गात्रानुलेपिनी, वर्तीनां समूहो वार्तिकं, चन्दनादिभिः स्नानादिभिर्गन्धैर्भ्रमितमाक्षिप्तं मनोऽस्येति सः ॥ ४३ ॥ खण्डशर्करादिः, स एव विषयो रसनायास्तस्मिन्नासक्त आत्मा यस्य । गलो- लोहमयोऽङ्कुशो, यन्त्रं - जालं, पाशो-वालादिमय स्तित्तिरादिग्रहण हेतुस्तैर्बद्धो - वशीकृतः ॥ ४४ ॥ आसनं-मसूरकादि, सम्बाधनं विश्रामणा, सुरतं मैथुनासेवा, अनुलेपनं-कुङ्कुमादिः, स्पर्शः - प्रियाया चुम्बनादिः । मोहितमतिः ॥ ४५ ॥ शिष्टा-विवेकिनः परलोकपथनिपुणास्तेषामिष्टा दृष्टिचेष्टाः । दृष्टिः- सन्मार्गोपदेशनं, चेष्टाः क्रियाः । दोषेष्वनियमं ग्राहितानीन्द्रियाणि यैः ॥ ४६ ॥ For Private & Personal Use Only Jainelibrary.org

Loading...

Page Navigation
1 ... 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240