Book Title: Prashamrati Prakarana
Author(s): Umaswami, Umaswati,
Publisher: Devchand Lalbhai Pustakoddhar Fund
View full book text
________________
प्रशमरतिः
वक्तुमपि शक्तः, आस्तां परिहर्तुम् ॥ २४॥ आमोतीति सर्वेषु पदेषु योज्यम् ॥२५॥
अवचूर्णी।
॥६२॥
hx
आत्मीयेनैव दोषेणोपहतो भवति ॥२८॥ सर्वेषामपायानां स्थानस्य द्यूतादिसर्वव्यसनराजमार्गस्य-सर्वसंचरणपथस्य ग्रासीभूतः क्षणमपि-स्तोककालमच्यास्तां प्रभूतकालं, दुःखादन्यत्सुखमुपगच्छेदिति प्रतीतिः॥ २९ ॥ भवे नरकादौ संसरणं, तत्र दुर्गमार्गो-विषमाध्वा, तस्य प्रणेतारो-नायका आदेशका एते कषायाः, कारणभूतत्वात् ॥३०॥ ममकाराहङ्कारयो रागद्वेषावपरपर्यायः, पदद्वयस्य पर्याये ब(मूलमान्तरम् ॥३१॥ द्वन्द्वं-युगलं । समासः-संक्षेपः॥ ३२॥ मिथ्यादर्शनं-तत्त्वाश्रद्धानलक्षणं, प्रमादो-मद्यादिः, योगाः-सत्यादयः, तन्मिथ्यात्वाविरतिप्रमादादियुतौ रागद्वेषौ॥३॥ मूलप्रकृतिसम्बन्धी॥ ३४ ॥
॥६२॥
तस्याः प्रकृतेर्बन्धोदययोर्विशेषोऽविनाशेनाऽवस्थिति:-स्थितिः, अनुभागो-रसा, प्रदेशो-दलसंचयः॥३६॥ तेषु बन्धभेदेषु चतुर्यु प्रदेशबन्धो योगात्-मनोवाकायच्यापारात्तस्य-प्रदेशस्थस्य कर्मणः ॥ ३७॥
Jain Education
For Private Personal Use Only
Grainelibrary.org

Page Navigation
1 ... 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240