Book Title: Prashamrati Prakarana
Author(s): Umaswami, Umaswati,
Publisher: Devchand Lalbhai Pustakoddhar Fund
View full book text
________________
प्र. र. ११
Jain Education
श्रेष्ठि- देवचंद - लालभाई - जैनपुस्तकोद्धारे मन्थाङ्कः ८८ श्रीप्रशमरतिप्रकरणस्याऽवचूर्णी ।
ॐ नमः ।
अवचूर्णीः श्रीप्रशमरतेः
शास्त्रस्य पीठबन्धः, कषायरागादिकर्मकरणार्थः । अष्टौ च मँदस्थाना-न्याचारो भावना धर्मः ॥ १ ॥ तदनु कैथा जीवद्या, उपयोगो भा ( वः ) वः षड्विधद्रव्यम् । चरेंणं शीलङ्कानि च ध्यनश्रेणिसमुद्धाताः ॥ २ ॥ योगनिरोधः क्रमशः, शिवगमनविधानेंमन्तफलमस्याः । द्वाविंशत्यधिकारा, मुख्या इह धर्मकथिकायाम् ॥ ३ ॥ श्रीउमास्वातिवाचकः पञ्चशतप्रकरणप्रणेता प्रशमरतिप्रकरणं प्ररूपयन्नादौ मङ्गलमाह
नाभे० - चरमो देहः - कायश्चरमदा वा चरमभवदायिनीहा येषाम् ॥ १ ॥ महाविदेहादिभवान् । ‘चः' समुच्चये । जिनागमात् किञ्चि (न्मनाकू) दन्यत् (?) प्रशमरतिप्रकरणमित्यर्थः ॥ २ ॥
For Private & Personal Use Only
ainelibrary.org

Page Navigation
1 ... 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240