Book Title: Prashamrati Prakarana
Author(s): Umaswami, Umaswati, 
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 191
________________ मुक्तिगतिः अथचरमे समये संख्यातीतान् विनिहत्य चरमकर्माशान् । क्षपयति युगपत्कृत्वं वेद्यायुर्नामगोत्रगणम् ॥ २८५॥ चरमे समये-अन्त्यसमये संख्यातीतान्-असंख्यातान्, कान् ?-चरमकर्माशान्-उत्तरप्रकृतीस्त्रयोदशसंख्याः , किं?-| विनिहत्य-अपनीय ततो युगपद्-एककालं कृत्स्नं-परिपूर्ण, किं ?-वेद्यायुर्नामगोत्रगणं क्षपयति ॥ २८५॥ सांप्रतं यत्त्यक्त्वा सिद्धो यादृशीं च गति प्राप्तो यादृशं च तत् सिद्धक्षेत्रं यादृशश्चासौ यथा च तस्योर्ध्वगतिरेव यादृशं च सुखं तस्य स्याद् एतत्सर्वमभिधातुकाम आह सर्वगतियोग्यसंसारमूलकरणानि सर्वभावानि । औदारिकतैजसकार्मणानि सर्वात्मना त्यक्त्वा ॥२८६॥ देहत्रयनिर्मुक्तः प्राप्यर्जुश्रेणिवीतिमस्पर्शाम् । समयेनैकेनाविग्रहेण गत्वोद्धमप्रतिघः ॥२८७ ॥ सिद्धिक्षेत्रे विमले जन्मजरामरणरोगनिर्मुक्तः। लोकाग्रगतः सिद्ध्यति साकारेणोपयोगेन ॥ २८८॥ सादिकमनन्तमनुपममव्याबाधसुखमुत्तमं प्राप्तः । केवलसम्यक्त्वज्ञानदर्शनात्मा भवति मुक्तः॥२८९॥ सर्वगतियोग्यश्चासौ संसारश्च २ तस्य मूलकरणानि-अस्य हेतवस्तानि तथा, किल एतेषु सत्सु सर्वगतयो बध्यन्ते, तथा सर्वान् भावान्-शुभाशुभादीन भावयन्ति सर्वभावानि, यद्वा पाठान्तरतः सर्वत्र भवनशीलानि सर्वभावीनि । कान्येवं || विधानीत्याह-औदारिकतैजसकार्मणानि प्रसिद्धानि सर्वात्मना त्यक्त्वा-विहायेति ॥ २८६ ॥ देहत्रयनिर्मुक्तः-अपगताशेषप्र. र.१०द देहत्रयकरणपञ्चाशीतिकर्मा, तथा प्राप्य-लब्ध्वा ऋजुश्रेणिवीति-अवक्रश्रेणिगति, विशिष्टा इतिवींतिरितिकृत्वा, अस्पशाम् SESS805990 GESC942 Jain Educati o nal For Private & Personal Use Only M ainelibrary.org

Loading...

Page Navigation
1 ... 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240