Book Title: Prashamrati Prakarana
Author(s): Umaswami, Umaswati, 
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 197
________________ FSO GRECAUSA तथा, उपलक्षणत्वात् परिग्रहवर्जित इति च दृश्यं । सततं-अनवरतं, तथोर्ध्व-उपरिष्टादणुव्रतेभ्यः दिग्वतं देशावकाशिक-| गृहित्वफलं मनर्थविरतिं चेति ॥३०३॥ तथा सामायिकं च कृत्वा-विधाय पौषधं उपभोगस्य पारिमाण्यं-परिमाणकरणं तच्च न्यायागतं च-नीत्यागतं च । किमेवंविधं ?-कल्प्यं-कल्पनीयमन्नादि । केन ?-विधिना, पात्रेषु-चारित्रिषु विनियोज्य, दिव्रतादिर द्र कृत्वेति सम्बन्धः । व्यत्ययनिर्देशश्छन्दोऽर्थ इति ॥ ३०४॥ चैत्यायतनप्रतिष्ठापनानि-बिम्बगृहप्रतिष्ठाः, कृत्वेत्यादि पूर्व-18 क्रियाणां सिद्धिमेष्यतीत्युत्तरक्रियया सम्बन्धः। चाः समुच्चयार्थाः । कथं ?-शक्तितः प्रयतः-आदरवान् , पूजाश्च कृत्वेति | सम्बन्धः । कीदृशीः?-गन्धमाल्याधिवासधूपप्रदीपाः कृतद्वन्द्वाः आद्या यासां तास्तथा ताः कर्मतापन्ना इति ॥ ३०५॥ कीदृशः ?-प्रशमरतिनित्यतृषितः-उपशमे नित्यं पिपासितः, तथा जिनादीनां कृतद्वन्द्वानां वन्दनाभिरतः स तथा । तथा संलेखनां च-शरीरोपकरणकषायसंकोचरूपां च काले-अवसरे योगेन-व्यापारेणाराध्य-आसेव्य सुविशुद्धां-शास्त्रोतामिति ॥ ३०६॥ ततः प्राप्तः । केषु किं-कल्पेषु-सौधर्मादिषु इन्द्रत्वं सामानिकत्वमन्यद्वा स्थानमुदारं-प्रधानं ।। तत्र-तेषु स्थानेषु अनुभूय च-संवेद्य च सुख-शर्म तदनुरूपं-निजस्थानकानुसदृशमिति ॥ ३०७ ॥ ततोऽपि च्युतः नरलोकमेत्य-आगत्य सर्वगुणसम्पदं-विषयसुखसमृद्धिं दुर्लभां पुनः लब्ध्वा शुद्धः सन् स सिद्धिमेष्यति । व?-भवाष्टकाभ्यन्तरे नियमात्-नियमेनेति । आर्यासप्तकस्य श्रावकधर्मविधिप्रतिपादकस्यायं संक्षेपार्थ इति ॥ ३०८॥ इदानीं यदिमां प्रशमरतिं श्रुत्वा प्राप्यते तदार्याद्वयेनाह| इत्येवं प्रशमरतेः फलमिह स्वर्गापवर्गयोश्च शुभम् । संप्राप्यतेऽनगारैरगारिभिश्चोत्तरगुणाढ्यः॥३०९॥ Jain Education For Private & Personal Use Only Kondainelibrary.org

Loading...

Page Navigation
1 ... 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240