________________
प्रशमरतिः हारि. वृत्तिः
॥ ४८ ॥
Jain Education
धर्माद्भूम्यादीन्द्रियसंज्ञाभ्यः करणतश्च योगाच । शीलाङ्गसहस्राणामष्टादशकस्य निष्पत्तिः ॥ २४४ ॥ सम्यष्टिस्तथा ज्ञानी साधुरयलेन - सुखेनैव साधयति - निष्पादयति । किं तत् ? - शीलाङ्गसहस्राणामष्टादशकं २ तत् । कैरित्याह - विरति :- पापविरमणं तपः - अनशनादि ध्यानं - धर्मध्यानादि भावना - अनित्याद्या योगा - आवश्यकव्यापाराः एतैः
क। ६००० का ६००० अ । ६०००
कृतद्वन्द्वैः करणभूतैरिति । इयं स्थापना, चारणा पुनरियं न करेइ मणेणं आहार सण्णा
म । २००० वा । २००० का । २०००
। आ । ५०० भ । ५००। मेहु । ५०० प
५००
फा । १०० र । १०० । घ्रा । १०० च । १०० श्री । १०० ॥ पु । १० आ । १० ते । १० वा १० व । १० वे । १० ते । १० चो । १० पं । १० अ । १० खं । १ अ । २ म । ३ मु । ४ त । ५ सं । ६ स । ७ सो । ८ आ ९ वं ॥ १० ॥
विप्पजढो फासिंदियसंवुडे पुढविकायसंरक्खणपरे खंतिसंपन्ने इत्याद्य
भ्यू वक्तव्येति ॥ २४३ ॥ चारणाकारणप
ट्पदप्रतिपादनपरेयमार्या कथ्यते तानि च षट् पदान्यधस्तात् पूर्वोक्तैर्यन्त्र के विचार्याणि - धर्मात् - क्षान्त्यादिकात् भूम्यादिपृथिव्यादि इन्द्रियाणि - स्पर्शनादीनि संज्ञा - आहाराद्याः ततः पदत्रयस्य द्वन्द्वः । करणतश्च - मनःप्रभृतिकात्, योगात्करणकारण अनुमितिस्वरूपात्, शीलाङ्गसहस्राणां अष्टादशकस्य पूर्वोक्तयुक्त्या निष्पत्तिरिति ॥ २४४ ॥
शीलार्णवस्य पारं गत्वा संविग्न सुगम मार्गस्य । धर्मध्यानमुपगतो वैराग्यं प्राप्नुयाद्येोग्यम् ॥ २४५ ॥ तदेवं शीलार्णवस्य—महाशीलसमुद्रस्य पारं - पर्यन्तं गत्वा । कीदृशस्य ? - संविग्नैः - सुसाधुभिः सुगमः - सुप्राप्यो मार्गः -
For Private & Personal Use Only
शीलांगानि
1186 11
Inelibrary.org