Book Title: Prashamrati Prakarana
Author(s): Umaswami, Umaswati,
Publisher: Devchand Lalbhai Pustakoddhar Fund
View full book text
________________
सदृशमिति ॥ २५७ ॥ शुक्लध्यानस्याद्यद्वयमवाप्य-पृथक्त्ववितर्क सविचारमिति एकत्ववितर्कमविचारमितिभेदरूपं । किं | करोति ?-मोहमुन्मूलयतीति सम्बन्धः । (ग्रंथ १५००) कीदृशं मोहम् ?-काष्टकप्रणेतारं-नायकं । तथा संसारस्यभवतरोर्मूलबीज-आद्यकारणं, मूलादारभ्योन्मूलयति-क्षपयतीति ॥ २५८ ॥ ___ अथ केन क्रमेण मोहोन्मूलनमित्याहपूर्व करोत्यनन्तानुबन्धिनाम्नां क्षयं कषायाणाम् । मिथ्यात्वमोहगहनं क्षपयति सम्यक्त्वमिथ्यात्वम् ॥२५९॥ सम्यक्त्वमोहनीयं क्षपयत्यष्टावतः कषायांश्च ।क्षपयति ततो नपुंसकवेदं स्त्रीवेदमथ तस्मात् ॥ २६०॥ हास्यादि ततः षटुं क्षपयति तस्माच पुरुषवेदमपि । संज्वलनानपि हत्वा प्रामोत्यथ वीतरागत्वम् ॥२६१॥ सर्वोद्धातितमोहो निहतक्लेशो यथा हि सर्वज्ञः। भात्यनुपलक्ष्यराद्वंशोन्मुक्तः पूर्णचन्द्र इव ॥ २६२॥
पूर्व करोति-प्रथमं विदधाति अनन्तानुबन्धिनाम्नां-तत्संज्ञकानां कषायाणां क्षयं-विनाशं । ततो मिथ्यात्वमोह एव गहनं २ भयानकत्वात् । ततःक्षपयति सम्यक्त्वमिथ्यात्वं-मिश्रमिति ॥ २५९ ॥ सम्यक्त्वं (क्त्वमोहनीयं)-क्षायोपशमिकपुञ्जरूपं चतुर्थगुणस्थानकाद्यप्रमत्तान्तानामन्यतरस्मिन् । अतः क्षपयत्यष्टौ कषायांश्च-द्वितीयतृतीयान् क्षपयति । ततो नपुंसकवेदं स्त्रीवेदमथ तस्मादिति ॥ २६ ॥ तत् षटुं, कीदृशम् ?-हास्यादि, तस्मात्पुरुषवेदमपि । संज्वलनानपि हत्वा क्षपकनेणिक्रमात् प्राप्नोति-लभते अथ वीतरागत्वं-क्षीणमोहो भवति । श्रेणिस्तु-"अणमिच्छमीससम्मं अट्ठनपुंसित्थिवेयछक्कं च । पुंवेयं च खवेइ कोहाईए य संजलणे ॥१॥” इति ॥ २६१॥ ततः सर्वः-अशेषः उद्घातितो-ध्वस्तो मोहो येन
SSSSSSSHOLOGRAR
Jain Education
For Private & Personel Use Only
Arijainelibrary.org

Page Navigation
1 ... 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240