Book Title: Pindvishuddhi Prakaranam
Author(s): Udaysinhsuri, Buddhisagar
Publisher: Jindattsuri Gyanbhandar
View full book text
________________
पिण्ड
शुद्धि०
काइयो
पेतम्
४८ ॥
दी निसृष्टं तत्स्यात् यद् 'बहुतुल्यं' बहूनां सत्कं तैरदत्तमननुमतं वा तयोर्मध्यादेको दद्यात् । तत्र त्रिधा-साधारणचोल्लग - जङ्घानिसृष्टमेदैः । तत्र 'साधारणं' बहुस्वामिकं, तथा 'चोलकः' स्वाम्यादिना सेवकादीनामेकत्र प्रसादीकृतं भक्तादि, तद्विषयं २ | 'नड्डो' हस्ती, तद्भक्तपिण्डमध्याद्दत्तं ३, राजपिण्डादत्तादिदोषकृखड्डा निसृष्टमित्याहुरिति गाथार्थः ॥ ५१ ॥ उक्तपनिहृष्टं, अर्थ पोडशमध्यवदूरका रूपमाह
जावंतियजइपासं- डियत्थमोयरइ तंदुले पच्छा । सट्ठा मूलारंभे, जमेस अज्झोयरो तिविहो ॥ ५२ ॥ व्याख्या- 'यावदर्शिकाच' समस्तभिक्षाचरा 'यतयश्च' निर्ग्रन्थाः 'पाषण्डिनश्च' सर्वती र्धिकास्ते तथा तेषामर्थाय निमित्तं यादकियतिपापण्डिकार्थं । किमित्याह यद् 'अवतारयति' क्षिपति स्थाल्यां गृहस्थ इति गम्यते । कानित्याह- 'तन्दुलान्' धान्यकणान् उपलक्षणत्वाज्जलादि च । कथमित्याह--' पश्चात् ' मूलारम्भोत्तरकालं । व सतीत्याह- 'सष्ट्ठा मूलारम्भे' चित 'स्वार्थाय' आत्मनिमित्तं - गृहनिमित्तमित्यर्थः । मूलारम्भे- अग्निज्वालनाद्रहणदानादिलक्षणे व्यापारे प्रवृत्ते सतीत्यर्थः । यदित्यस्य सम्बन्धो दर्शित एव । एषोऽयं 'अध्यवपूगे' ऽध्यवपूरकाख्यो दोषो, भण्यत इति शेषः । स च यावदर्थिकादिविषय मेदात्रिविध- त्रिप्रकारः स्यात् यथा - यावदर्थिक मिश्राध्यवपूरको यतिमिश्राध्ययपूरकः पाषण्डिमिश्राध्यत्रपूरकश्श्रेति । इह च श्रमण मिश्राभ्यवपूरकोsपि घटते, केवलं कुतोऽपि कारणाच्छुमणाः पाषण्डिनां मध्ये विवक्षिता इत्यसौ नोक्त इति सम्भावयामः । अस्य वाद्य मेदे यावत्पश्चात्प्रक्षिप्तं तावत्युद्धृते शेषं स्थालीगत कल्पत एव, न शेष मेदयोरिति गाथार्थः ॥ ५२ ॥ व्याख्यातं वोपमवपूरकाख्यद्वारं, तयाख्यानाच समर्थिताः सर्वेऽपि पिण्डोद्गमदोषा, अथ तेष्वेवाविशोधिकोटिममिधातुमाह
182
आद्येषूद्गमदोषेषु
षोडशस्या
व्यवपूर
कस्य स्व
रूपम् ।
॥ ४८ ॥

Page Navigation
1 ... 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290