Book Title: Pindvishuddhi Prakaranam
Author(s): Udaysinhsuri, Buddhisagar
Publisher: Jindattsuri Gyanbhandar

View full book text
Previous | Next

Page 237
________________ -244900- पंडवाएकी ३,कुंभे४ ईसालए५तहा। सउणी ६ तक्कम्मसेवीय७, पक्खियापविश्वए विय८॥११॥" "सोगंधिए य९ आसित्ते १०, वद्धिए ११ चप्पिए १२ तहा। मंतो१३सहिओवहयए १४, इसिसत्ते १५ देवसत्ते य १६ ॥ २॥" तथा नारीस्वरानुकारिस्वरो महन्मेहनान्वितः सशब्दफेनमूत्रप्रकृतिः पृष्टा[पृष्ठावलोकनकलितमन्दगतिः शीतलमृद्गात्र: स्त्रीवत्प्रलम्बपरिधानरुचिरभीक्ष्णं कटिहस्तदानशीलो बामकरतलन्यस्तदक्षिणहस्त तलपर्यस्तमुखवृत्तिश्च, सविलासलोचनः सविभ्रमभ्रक्षेपकारी स्वात्मनि स्त्रीमण्डनकेशवन्धविधायी प्रच्छन्नस्नानमूत्रोचारकारकः प्रमदाकर्मकरणरतिलजालुः पुरुषवर्ग प्रगभश्च स्त्रीसमाज इत्यादिलक्षणलक्ष्य+च, एतेन च दीयमाना भिक्षा न ग्राह्या, अनेकदोषसम्भवात, xयदाह-"आयपरोभयदोसा, अभिक्खगहणम्मि" मिक्षाया इति शेषः,"खोभण नपुंसे लोगदुगुंछा संका,एरिसया नूणमेते वि ॥१॥" अपवादस्तु बद्धितचिप्पितमन्त्रौषध्युपहत मुनिदेवशप्तादिषु केपुचिदप्रतिसे विनपुंसकेषु* ददत्सु भिक्षा ग्राह्येति ३। तथा 'वेविर' ति 'वेपिता'.किम्पमानशरीरः, प्राकृते च "तुन इर" इति वचनात 'वेविर' इति स्यात् , स हि वेपमानतनुत्वाद्भिधां प्रयच्छन् परिशातन-भाजनभङ्गादीन् दोषान् करोतीति तर्जनं, अपवादतोऽस्मिन्नपि दृढमाजनभिक्षाग्रहे गृह्यत + लक्षितश्च "भां, x"यत आह" प.ह.के. य. " णमेएवि" य., " णएमेवि" प.ह, क. णमेपवि" । मुनिना, कोऽर्थः । ऋषिणा देवेन वा शप्ताः सन्तः, कोऽर्थः ! आक्रोशिताः सन्तो ये नपुंसका भवन्ति, तेजित्यर्थः । (दि.अ.) *नपुंसककार्यरहितेष्वित्यर्थः (टि.अ.) "वेपितः" मां.। 437 SARKARKC AIR

Loading...

Page Navigation
1 ... 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290